________________
दो सौ अडतीस
सूक्ति त्रिवेणी
६१. माणुसजाई बहुविचित्ता।
-मरण० ६४०
६२. सम्वत्थेसु सम चरे।
-इसिभासियाई १२८
६३ मूलसित्त' फलुप्पत्ती, मूलघाते हत फलं ।
-इसि० २।६
६४. मोहमूलारिण दुक्खाणि ।
--इसि० २७ ६५ खीरे दूसि जघा पप्प, विरणासमुवगच्छति । एवं रागो व दोसो य, बंभचेरविणासणो।
-इसि० ३७ ६६. सक्का वण्ही रिणवारेतु, वारिणा जलितो बहिं । सव्वोदही जलेणावि, मोहग्गी दुण्णिवारो।।
---इसि० ३।१० ६७ मणुस्सहिदय पुरिणरणं, गहणं दुन्वियारणक ।
-इसि० ४६ ६८. संसारसंतईमूलं, पुण्ण पाव पुरेकडं ।
-~-इसि० ६२ ६६ पत्थरेणाहतो कीवो, खिप्प डसइ पत्थरं । मिगरिऊ सरं पप्प, सरुप्पत्ति विमग्गति ।।
-इसि० १५२२०
७०. अण्णाण परम दुक्ख, अण्णाणा जायते भयं । अण्णाणमूलो ससारो, विविहो सव्वदेहिणं ।।
-इसि० २११ ७१. सीसं जहा सरीरस्स, जहा मूलं दुमस्स य । सव्वस्स साहुधम्मस्स, तहा झाणं विधीयते ।।
-इसि० २२१३