________________
सूक्ति त्रिवेणी
दो सौ चौतीस ___३६ जहा दड्ढारण बीयाण, ण जायति पुणंकुरा ।
कम्मबीएसु दड्ढेसु, न जायंति भवकुरा ।।
-दशा० ५१५
४०. धंसेइ जो अभूएण, अकम्मं अत्त-कम्मुणा।
अदुवा तुम कासित्ति, महामोह पकुव्वइ ।
-दशा० ६८
४१. जाणमारणो परिसाए, सच्चामोसाणि भासइ ।
अक्खीण-झझे पुरिसे, महामोहं पकुव्वइ ॥
-दशा० ६९
४२. ज निस्सिए उव्वहइ, जससाहिगमेण वा।
तस्स लुभइ वित्त पि, महामोहं पकुव्वइ ।
-क्शा०६।१५
४३. बहुजणस्स ऐयारं, दीव-ताण च पारिगणं।
एयारिसं नरं हता, महामोह पकुव्वइ ।।
-दशा० ६।१७
४४. नाणी नव न बन्धइ।
-दशवकालिक नियुक्ति ३१६ ४५ हिअ-मिन-अफरुसवाई, अणुवीइभासि वाइयोविणयो।
-दशवै० नि० ३२२ ४६ तण-कठेहि व अग्गी, लवजलो वा नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेउ कामभोगे।
-अातुर प्रत्याख्यान ५० ४७. गहिरो सुग्गइमग्गो, नाहं मरणस्स बीहेमि ।
-प्रातुर० ६३ ४८. धीरेण वि मरियव्वं, काउरिसेण वि अवस्समरियव्वं । दुण्ह पि हु मरियव्वे, वरं खु धीरत्तणे मरिउ।
-मातुर० ६४