________________
दो सो बत्तीस
सूक्ति त्रिवेणी २६. तो समणो जइ सुमणो, भावेण य जइ रण होइ पावमणो। सयणे अ जणे अ समो, समो अ मारणावमाणेसु ॥
-अनु० १३२ ३० उवसमसार खु सामण्णं ।
-बृहत्कल्प सूत्र १।३५ ३१. जो उवसमइ तस्स अस्थि राहणा, जो न उवसमइ तस्स रणत्थि आराहणा।
-बृह० ११३५ ३२. आगमबलिया समणा निग्गंथा।
- व्यवहार सूत्र १० ३३ गिलाण वेयावच्चं करेमाणे समणे निग्गंथे, महाणिज्जरे महापज्जवसाणे भवति ।
-व्यवहार० १० ३४. चत्तारि पुरिसजाया
रूवेणाम एगे जहइ णो धम्म । धम्मेणाम एगे जहइ रणो रूवं । एगे रूवे वि जहइ धम्म पि, एगे गो रूव जहइ णो धम्म ।
-व्यवहार० १० ३५. अोयं चित्त समादाय झारणं समुप्पज्जा। धम्मे ठिो अविमणे, निव्वाणमभिगच्छइ ॥
-दशा श्रुतस्कघ ५१ ३६. रोम चित्त समादाय, भुज्जो लोयंसि जायइ।
-दशा० ५।२ ३७. अप्पाहारस्स दतस्स, देवा दसेति ताइयो।
-दशा० ५४ ३८. सुक्कमले जधा रुक्खे, सिच्चमाणे ण रोहति । एव कम्मा न रोहंति, मोहरिणज्जे खयं गते ।।
-दशा० ५।१४