________________
दो सौ तीस
सूक्ति त्रिवेणी १८. जे से पुरिसे देति वि, सण्णवेइ वि से णं ववहारी। जे से पुरिसे नो देति, नो सण्णवेइ से णं अववहारी।
-राजप्रश्नीय ४७० १६. जत्येव धम्मायरियं पासेज्जा, तत्येव वंदिज्जा नमंसिज्जा।
-राजप्र० ४।७६ २०. मा ण तुमं पदेसी! पुन्व रमणिज्जे भवित्ता, पच्छा अरमरिणज्जे भवेज्जासि ।
-राजप्र० ४१८२ २१. सम्मद्दिट्ठिस्स सुयं सुयणाण, मिच्छद्दिट्ठिस्स सुयं सुयअन्नाण।
-नवी सूत्र ४४ २२. सव्वजीवाण पि य ण अक्खरस्स अण्णतभागो रिगच्चुग्घाडियो।
-नवी० ७५ २३. सुट्ठ वि मेहसमुदए होति पभा चद-सूराण ।
-नदी० ७५ २४, अणुवनोगो दव्व।
-अनुयोग द्वार सू० १३ २५. सित्थेण दोणपाग, कविं च एक्काए गाहाए ।
-अनु० ११६ २६. जस्स सामाणिो अप्पा, सजमे रिणअमे तवे । तस्स सामाइयं होइ, इइ केवलिभासिनं ॥'
-मनु० १२७ २७. जो समो सवभूएसु, तसेसु थावरेसु । तस्स सामाइयं होइ, इइ केवलिभासि ॥२
-अनु० १२८ २८. जह मम ण पियं दुक्खं, जारिणय एमेव सव्वजीवाणं । न हणइ न हणावेइ अ, सममणइ तेण सो समणो॥
-अनु० १२६ १-नियमसार १२७ । २-नियमसार १२६ ।