________________
दो सौ बाईस
सूक्ति त्रिवेणी ७३. तवस्स मूलं धिती।
-नि० चू० ८४ ७४. पमाया दप्पो भवति अप्पमाया कप्पो।
-नि० चू०६१ ७५. सति पाणातिवाए अप्पमत्तो अवहगो भवति, एवं असति पाणातिवाए पमत्तताए वहगो भवति।
-नि० चू० ६२ ७६. गाणातिकारणावेक्ख अकप्पसेवणा कप्पो।
-नि० चू० ६२ ७७ माया-लोभेहितो रागो भवति । कोह-माणेहिं तो दोसो भवति ॥
-नि० चू० १३२ ७८. गेलण्णे य बहुतरा संजमविराहणा।
-नि० चू० १७५ ७६. निभएण र्गतव्वं ।
-नि० चू० २७३ ८०. गिठ्ठर पिण्हेहवयण खिसा । मउय सिणेवय उवालंभो
-नि० चू० २६३७ ८१. समभावोसामायियं, तं सकसायस्स णो विसुज्झज्जा।।
-नि० चू० २८४६ ८२. गुणकारित्तणातो प्रोमं भोत्तव्वं ।
-नि० चु० २६५१ ८३. पुन्नं मोक्खगमणविग्धाय हवति ।
-नि० चु० ३३२६ ८४. यत्रात्मा तत्रोपयोग , यत्रोपयोग स्तत्रात्मा।
-नि० चू० ३३३२