________________
दो सौ वीस
सूक्ति त्रिवेणी
६० भूनहित ति अहिंसा।
-नदी० चू० ५।३८
६१ स्व-परप्रत्यायक पुतनाग ।
-नदी० चू० ४४ ६२ खडसजुत खीरं पित्तजरोदयतो रण सम्मं भवइ ।
-नदी० चू० ७१ ६३ अणेगधा जाणमाणो विण्णाता भवति ।
-नदी० चू० ८५ ४२ सघयणा भावा उच्छाहो न भवति ।
-दशाथ तस्कन्ध चूणि, प० ३ ६५ सिसस्स वा विणयादिजुतस्स दितो निरिणो भवति ।
-दशा० चू०, पृ० २३ ६६. मोक्खत्थ पाहार-विहाराइसु अहिगारो कीरति ।
-निशीथ चूणि, भाष्य गाथा, ११ ६७ गाणं पि काले अहिज्जमाण णिज्जराहे भवति । अकाले पुरण उवघाय कर कम्मवधाय भवति ।
-नि० चू० ११ ६८. विणयोववेयस्स इह परलोगे वि विज्जाम्रो फलं पयच्छति ।
-नि० चू० १३ ६९. मोहो विण्णाण विवच्चासो।
-नि० चू० २६ ७०, अण्णाणोवचियस्स कम्मचयस्स रित्तोकरणं चारित्त।
-नि० चू० ४६ ७१. तप्पते अणेण पाव कम्ममिति तपो।
-नि० चू० ४६ ७२. भावे गाणावरणातीरिण पंको।
-नि० चू० ७०