________________
दो सौ अठारह
४७
परिणिव्वुतो गाम रागद्दोसवि मुक्के ।
४८ यस्तु ग्रात्मन परेपा च शान्तये, तद् भावतीर्थं भवति ।
।
सूक्ति त्रिवेणी
- उत्त० चू० १०
४६ शरीरलेश्यासु हि अशुद्धास्वपि श्रात्मलेश्या शुद्धा भवन्ति ।
५७. चितिज्जइ जेण त चित्त ।
-
५८. विसुद्धभावत्तणतोय सुगंध ।
५६ विविहकुलुप्पण्णा साहवो कप्परुक्खा |
- उत्त० चू० १२
५०. द्रव्यब्रह्म अज्ञानिना वस्तिनिग्रह, मोक्षाधिकारशून्यत्वात् ।
-
- उत्त० चू० १६
- उत्त० च० १२
५१ देशकालानुरूप धर्मं कथयन्ति तीर्थंकरा ।
- उत्त० चू० २३
५२ परमार्थतस्तु ज्ञानदर्शनचारित्राणि मोक्षकारण, न लिंगादीनि ।
-उत्त० चू० २३
५३. स्थिरीकरणात् स्थविर ।
५४. प्रमुक्तस्य च निवृतिर्नास्ति ।
- उत्त० चू० २८
५५ जो अप्पणी परस्स वा श्रावतीए वि न परिच्चयति, सो बंधू । — नंदी सूत्र, चूर्णि १ ५६ सव्वसत्तारण अहिंसादिलक्खरगो धम्मो पिता, रक्खणत्तातो । - नंदी० १० चू० १
- उत्त० चू० २७
-- नदी० चू० २।१३
- नदी० चु० २।१३
- नदी० चू० २।१६