________________
दो सौ सोलह
सूक्ति त्रिवेणी
३५. जं भासं भासतस्स सच्चं मोस वा चरित्त विसुज्झइ,
सव्वा वि सा सच्चा भवति । ज पुण भासमारणस्स चरित्त न सुज्झति, सा मोसा भवति ।
-दशवै० चू० ७ ३६. न धर्मकथामन्तरेण दर्शनप्राप्तिरस्ति ।
-उत्तराध्ययन चूर्णि, अध्ययन १ ३७. सन्वरणाणुत्तर सुयणाण ।
-उत्त० चू० १ ३८ न विनयशून्ये गुणावस्थानम् ।
--उत्त० चू० १ ३९. यदा निरुद्धयोगास्रवो भवति, तदा जीवकर्मणो. पृथक्त्वं भवति ।
-उत्त० चू० १ ४०. पापादडीन-पडितः ।
-उत्त० चू० १ ४१. पुरुपस्य हि भुजावेव पक्षौ ।
-~-उत्त० चू० १ ४२. पासयति पातयति वा पाप।
-उत्त० चू० २ ४३. समो सव्वत्थ मरणो जस्स भवति स समणो।
-उत्त० चू० २ ४४. मनसि शेते-मनुष्यः ।
--उत्त० चू० ३ ४५ मरणमपि तेषा जीवितवद् भवति ।
-उत्त० चू०५ ४६. सर्वो हि अात्मगृहे राजा।
-उत्त० चू० ७