________________
दो सौ चौदह
सूक्ति त्रिवेणी
२२. समाधिर्नाम रागद्वेषपरित्यागः ।
-सूत्र० चू० ११२।२ २३. न हि सुखेन सुख लभ्यते।
-सूत्र० चू० १३।४ २४. न निदानमेव रोगचिकित्सा ।
-सूत्र० चू० १११२ २५. कर्मभीता. कर्माण्येव वर्द्धयन्ति ।
--सूत्र० चू० १३१२ २६. ज्ञानधनाना हि साधूना किमन्यद् वित्त स्यात् ?
सूत्र० चू० १।१४ २७. सयणे सुवतो साधू, साधुरेव भवति ।
-सूत्र० चू० १:१४ २८. शरीरधारणार्थ स्वपिति, निद्रा हि परमं विश्रामण।
-सूत्र० चू० १।१४ २६. गेहंमि अग्गिजालाउलमि, जह णाम डज्झमारणंमि । जो बोहेइ सुयतं, सो तस्स जणो परमवंधू ।
-सूत्र० चू० १।१४ ३० मणसंजमो णाम अकुसलमणनिरोहो, कुसलमणउदीरणं वा ।
दशवकालिक चुणि, अध्ययन १ ३१. साहुणा सागरो इव गंभीरेण होयव्व ।
-~-दशव० चू० १ ३२. मइलो पडो रगिनो न गुदरं भवइ ।
-~-दशव० ० ४ ३३. अरत्त-दुस्स परिभुजतस्स ण परिग्गहो भवति ।।
__-दशव• चू०६ ३४. कोवाकुलचित्तो ज संतमवि भासति, तं मोसमेव भवति ।
-दशव० चू० ७