________________
दो सौ आठ
सूक्ति त्रिवेणी
१५५. चि पणू अणुकूलो, सीसो सम्मं सुयं लहइ ।
-विशेषा० भा० ६३७ १५६. मिच्छत्तमयसमूह सम्मत्त।
-विशेषा० भा० ९५४ १५७. अन्न पुट्ठो अन्तं जो साहइ, सो गुरू न बहिरोव्व । न य सीसो जो अन्नं सुणेइ, परिभासए अन्नं ।।
-विशेषा० भा० १४४३ १५८ वयण विण्णाणफलं, जइ तं भणिएऽवि नत्थि किं तेण ?
-विशेषा० १५१३ १५६. सामाइअोवउत्तो जीवो सामाइयं सय चेव।
-विशेषा० भा० १५२६ १६०. असुभो जो परिणामो सा हिंसा।
--विशेषा० भा० १७६६ १६१. गंथोऽगंथो व मनो मुच्छा मुच्छाहि निच्छयो।
-विशेषा० २५७३ १६२. इदो जीवो सम्वोवलद्धि भोगपरमेसरत्तणयो।
-विशेषा० २६६३ १६३. धम्मा-धम्मा न परप्पसाय-कोपाणुवत्तियो जम्हा ।
-विशेषा० भा० ३२५४ १६४ विणो सासणे मूलं, विणीग्रो संजो भवे । विणयानो विप्पमुक्कस्स, कयो धम्मो को तवो?
-विशेषा० भा० ३४६८
वणीमो को तवो भा०