________________
दो सौ चार
सूक्ति त्रिवेणी
१३१ अप्पत्त च ण वातेज्ना, पत्त च ण विमाणए।
-नि० भा० ६२३०
१३२ प्रामे घडे निहित्त, जहा जलं तं घडं विरणासेति । इय सिद्धतरहस्सं, अप्पाहार विणासेइ ।।
-नि० भा० ६२४३ १३३ गाणं भावो ततो णऽण्णो।
-नि० भा० ६२६१
१३४ दुग्ग-विसमे वि न खलति, जो पंथे सो समे कहण्णु खले ।
-नि० भा० ६६६८ १३५ सव्वे अ चक्कजोही, सव्वे अ हया सचक्केहिं ।
-आवश्यक नियुक्ति भाष्य ४३ १३६ ववहारोऽपि हु बलव, ज छउमत्थपि वदई अरहा। जा होइ अगाभिण्णो, जाणंतो धम्मयं एय॥
-आव०नि० भा० १२३ १३७. उवउत्तो जयमाणो, आया सामाइय होइ ।
-श्राव० नि० भा० १४६ १३८. सत्तभयविप्पमुक्के, तहा भवंते भयते ।
-प्राव० नि० भा० १८५ १३९. चित्त तिकालविसयं ।
-दशवकालिक नियुक्ति भा० १९ १४०. अरिंणदियगणं जीव, दुन्नेयं मसचक्खुणा ।
-दशव० नि० भा० ३४ १४१. णिच्चो अविणासि सासयो जीवो।
--दशवै० नि० भा० ४२ १४२. हेउप्पमवो वन्धो।
--दशवै० नि० भा० ४६