________________
दो सौ दो
सूक्ति त्रिवेणी
१२२. सुवइ य अजगरभूतो, सुय पि से णासती अमयभूय। होहिति गोणभूयो, गट्ठमि सुये अमयभूये ॥
-नि० भा० ५३०५
-वृह० भा० ३३८७ १२३ जागरिया धम्मीण, ग्राहम्मीण च सुतया सेया।
-~-नि० भा० ५३०६
-वृह० भा० ३३५६ १२४ रणालस्सेण सम सोक्ख, ण विज्जा सह गिद्दया । ण वेरगं ममत्तण, रणारंभेरण दयालुया॥
-नि० भा० ५३०७
-वृह० भा० ३३८५ १२५ दुक्ख खु रिणरणुकपा।
-नि० भा० ५६३३ १२६. जो तु गुणो दोसकरो, ण सो गुणो दोस एव सो होती। अगुणो वि य होति गुणो, जो सुदरणिच्छो होति ।।
-नि० भा० ५८७७
-वह० भा० ४०५२ १२७. पीतीसुण्णो पिसुणो।
नि० भा० ६२१२ १२८. पुरिसम्मि दुबिणीए, विणयविहाण न किंचि प्राइवे । न वि दिज्जति पाभरण, पलियत्तियकण्ण-हत्यस्स ॥
-नि० भा० ६२२१
-बृह० भा० ७८२ १२६. मद्दवकरण गाणं, तेरणेव य जे मदं समुवहति । ऊरणगभायणसरिसा, अगदो वि विसायते तेसि ।।
-नि० भा० ६२२२
-बृह० भा० ७८३ १३०. खेत्त कालं पुरिसं, नाऊण पगासए गुज्झं ।
-नि० भा० ६२२७ -वृह० भा० ७६०