________________
एक सौ चौरानवे
सूक्ति त्रिवेणी
८७ धिती तु मोहस्स उवसमे होति ।
-नि० भा० ८५
८८. सुहपडिवोहा णिद्दा, दुहपडिवोहा य गिद्दरिणद्दा य ।
-नि० भा० १३३
____८६ रणा गज्जोया माहू ।
-नि० भा० २२५
-बृह० भा० ३४५३ ६० जा चिट्ठा सा सव्वा सजमहेउ ति होति समणाण।
-नि० भा० २६४ ६१. राग-दोसाणुगता, तु दप्पिया कप्पिया तु तदभावा। __ अराधतो तु कप्पे, विराधतो होति दप्पेणं॥
१ राग-दोसाणुगता,
रातो होति दयन भा० ३६३
-वृह० भा० ४६४३ ६२. ससारगड्डपडितो णाणादवलवितु समारहति । मोक्खतड जध पुरिसो, वल्लिवितागण विसमाप्रो ।
-नि० भा० ४६५
६३. रण हु होति सोयितव्वो, जो कालगतो दढो चरित्तम्मि । सो होड सोयियव्वो, जो संजम-दुव्वलो विहरे ॥
-नि० भा० १७१७
-बृह० भा० ३७३६ ९४ हरहितं तु फरुस।
-नि० भा० २६०८ ६५ अल विवाएण णे कतमुहेहिं ।
-नि० भा० २६१३ ६६ प्रासललिग्रं वरायो, चाएति न गद्दभो काउ ।
-नि० भा० २६२८