________________
एक सौ छियासठ
४४. श्रागमचक्खू साहू,
इ दियचक्र सव्वभूदाणि ।
४५. जं अण्णारणी कम्मं, खवेदि भवसयसहस्स - कोडीहिं । त गाणी तिहिं गुत्तो, खवेदि उस्सासमेत्ते ॥ '
४६. कत्ता भोत्ता आदा, पोग्गलकम्मस्स होदि ववहारो ।
- प्रवचन० ३।३४
५०. आलबणं च मे आदा ।
५१. एगो मे सासदो अप्पा, गाणदसरणलक्खणो । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खरणा ॥ २
५२. सम्म मे सव्वभूदेसु, वेरं मज्भ न केगइ |
५३. कम्ममहीरुह मूलच्छेदसमत्थो सकीयपरिणामो ।
-प्रवचन० ३१३८
४७. जारिसिया सिद्धप्पा, भवमल्लिय जीव तारिसा होति ।
४९. भारगिलीणो साहू, परिचागं कुरणइ सव्वदोसाणं । तम्हा दुभारणमेव हि सव्वदिचारस्स पडिकमणं ॥
४६. केवलसत्तिसहावो, सोह इदि चितए गाणी ।
१. महाप्रत्याख्यान प्रकीर्णक, १०१ २ आतुर प्रत्याख्यान प्रकीर्णक, २६
सूक्ति त्रिवेणी
- नियमसार १८
-
- नियम० ४७
- नियम० ६३
- नियम० ६६
- नियम० &&
- नियम० १०२
- नियम ० १०४
- नियम० ११०
M