________________
एक सौ चौवालीस
सूक्ति त्रिवेणी
५६ जहा खरो चंदणभारवाही,
भारस्स भागी नहु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सोग्गईए॥
-आव० नि० १०० ५७. हयं नाणं कियाहीणं, हया अन्नारगो किया। पासतो पंगुलो दड्ढो, धावमारणो अ अंधश्रो ।।
-प्राव० नि० १०१ ५८. संजोगसिद्धीइ फल वयति,
न हु एगचक्केण रहो पयाइ । अंधो य पग य वणे समिच्चा, ते सपउत्ता नगरं पविट्ठा ।
-श्राव० नि० १०२ ५६. गाणं पयासगं, सोहयो तवो, संजमो य गुत्तिकरो। तिण्हं पि समाजोगे, मोक्खो जिरणसासणे भरिगयो ।
-आव०नि० १०३ ६० केवलियनागलंभो, नन्नत्थ खए कसायारणं ।
- श्राव० नि० १०४ ६१. अणथोवं वरणथोवं, अग्गीथोवं कसायथोव च । रण हु भे वीससियव्वं, थोव पि हु ते बहु होइ ।।
-आव०नि० १२० ६२. तित्थपणाम काउ', कहेइ साहारणेण सद्देणं ।
-प्राव० नि० ५६७ ६३. भासंतो होइ जेठो, नो परियाएण तो वन्दे ।
श्राव०नि० ७०४
६४. सामाइयंमि उ कए, समरणो इव सावो हवइ जम्हा ।
-आव०नि०८०२