________________
एक सो वीस
११६. पियमप्पियं सव्व तितिक्खएज्जा ।
१२०. न सव्व सव्वत्यभि रोयएज्जा ।
१२१. अगछन्दा इह माणवेहि !
१२२. प्रणुन्न नावरणए महेसी, न यावि पूयं, गरिह च संजए ।
१२३ नारणेरणं दसरणेरणं च चरित्रण तवेण य । खतीए मुत्तीए य, वड्ढमाणो भवाहि य ॥
१२४. पन्ना समिक्खए धम्मं ।
१२५. विन्नाणेण समागम्म, धम्मसाहरणमिच्छिउ ं ।
१२६. पच्चयत्थं च लोगस्स, नारणाविहविगप्पणं ।
१२७. एगप्पा जिए सत्त ।
ू
१२८. भवतण्हा लया वृत्ता, भीमा भीमफलोदया ।
१२६. कसाया श्रग्गिणो वुत्ता, सुय सील तवो जलं ।
१३०. मरणो साहस्सियो भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कन्थग ॥
सूक्ति त्रिवेणी
-२१।१५
-२१।१५
-२१।१६
-२१।२०
-२२/२६
-२३/२५
—२३।३१
- २३।३२
- २३/३८
- २३१४८
-२३/५३
-२३५३