________________
सूक्ति त्रिवेणी
एक सौ सोलह ६६. उरगो सुवण्णपासे व्व, संकमाणो तणुचरे।
--१४|४७
६७. देव-दाणव-गंधव्वा, जक्ख-रक्खस्स-किन्नरा ।
वभयारि नमसंति, दुक्करं जे करंति तं ।।
-१६३१६
१८. भुच्चा पिच्चा सुहं सुवई, पावसमणे त्ति वुच्चई ।
-१७१३
६६ अस विभागी अचियत्ते, पावसमणे त्ति वच्चई ।
-१७।११
१००. अणिच्चे जीवलोगम्मि, कि हिंसाए पसज्जसि ?
-१८।११
१०१ जीवियं चेव रूवं च, विज्जुसपायचचलं ।
-~-१८।१३
१०२. दाराणि य सुया चेव, मित्ता य तह बन्धवा ।
जीवन्तमणुजीवंति, मय नाणुव्वयंति य ।।
-१८।१४
१०३. किरियं च रोयए धीरो।
-१८०३३
१०४. जम्म दुक्ख जरा दुक्खं, रोगा य मरणाणि य ।
अहो दुक्खो हु संसारो, जत्थ कोसन्ति जंतुणो ।।
-१६।१६
१०५. भासियब हिय सच्च ।
-१९२७
१०६ दन्तसोहणमाइस्स, अदत्तस्स विवज्जणं ।
-१६२८
१०७. वाहाहिं सागरो चेव, तरियन्वो गुणोदही।
-१५३७