________________
एक सौ छह
४४. गिहिवासे वि सुब्वए ।
४५. न संतसति मरणंते,, सीलवंता बहुस्सुया ।
४६. जावतविज्जा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पति बहुसो मूढा, ससारम्मि प्रगत ॥
४७
अप्परगा सच्चमेसेज्जा ।
४८. मेत्ति भूएसु कप्पए ।
४६ न हरणे पाणिरणो पाणे, भयवेराम्रो उवरए ।
५०. भरगता प्रकरेन्ता य, बघमोक्खपइरिगो । वायावीरियमेत्तण, समासासेन्ति अप्पय ॥
५१. न चित्ता तायए भासा, कुत्र विज्जागुसासरण ।
५२ पुग्वकम्मखयट्ठाए, इम देहं समुद्धरे ।
५३. ग्रासुरीयं दिस बाला, गच्छति श्रवसा तमं ।
५४ माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएरण जीवारण, नरगतिरिक्ख त्तरण धुव ॥
1
1
सूक्ति त्रिवेणी
-५।२४
-५|२६
-६११
-
—६/२
-६/२
- ६/७
- ६।१०
-६।११
- ६/१४
-७/१०
-७/१६