________________
३
‘मुंहता नेणसीरी ख्यात प्र० बेधू २०००० ), ९००००० ।। .. ... प्र० वणोर २०००००), ९००००००)। . प्र० पुर ७५०००), ३०००००)।
प्र० जीरण २७५००० ।। प्र० साहिजिहानाबाद कपासण १२५०००), ५०००००) । प्र० सादड़ी २५०००), १००००००)। प्र० साहिजिहानाबाद कणवीर ७५०० ), ३०००० ) ।
प्र० घोसमन ३५०००), २०००००)। - प्र. मदारे ५०००००), २०००००)।
मीमच महल ३१२५० ), ५०००० ) । . प्र. हमीरपुर २५००००), १०००००००) ।
प्र० बधनोर २०००००), ९००००००) । - प्र० मंडलगढ ४०००००), १६००००००)।
. प्र० डूंगरपुर २०००००), ९००००००)। . प्र० वांसवाहको १७२७५०० ), ६९१०००००)।
३७५०००), १५००००००)। सिरकार कुंभलमेर मेहल ९५ त्यां माँहे महल ६२ पहाड़ां मांही।
बाकी महल २३ त्यां मांहे महल ३ साहिजादे खुरम राणा अमर ऊपर आयो' तद राजा सूरजसिंघनूं इनाम दिया था, त्यांरी जमै न थी, सु रांणा राजसिंघरै छै–१ गोढवाड़। १ सादड़ी। १ नाडूल ।
बाकी महल २० त्यांरा नाम पढिया न जाय । २१५०००० ), ९६०००००० ), ५००००), २०००००० ) सूवो मालवै परगनो । १. वसाड़ २००००००), ९९००००००)।
. . . वात १ सीसोदिया राघवदे लाखावतरी । राघवदेनूं रांण कुंभ, राव रिणमल मारियो
. तिकण समय रांणो कुंभो मोकळोत चीतोड़ राज करै नै रावघदे धरती मांहे क्यूं ही उजाड़-विगाड़ करै । तरै रांण कुंभ राघवदेनूं
चढ़ कर आया । 2 जिनको जमा नहीं थी, वे राणा राजसिंहके अधिकारमें हैं। 3 उस समय । 4 कहीं कुछ 1 5 लूट-खसोट ।