________________
हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ : ]
६१.
४४१४
सूक्ताली
आदि- वीरं विश्वगुरु नत्वा कृत्वा यत्नेन संग्रहम् । सदोपकारसूक्ताली स्वान्यपाठाय लिख्यते ।। १
५५.
अन्त- आराधयेद्धर्ममनन्यकर्मा प्रायः प्रसादावधिरेव सर्वः । आराद्धुमेनं तत्कृतप्रसादं कस्यापि विस्फूर्ति नियति चेतः । लि.क. शुभसुन्दरगरि 1 लिपिस्थान - वृद्धग्राम 1
१.
४३४६
सुभाषितसंग्रह
पत्र २३वें में पुष्पिका इस प्रकार दी हुई है
इति श्रीमदाचार्यजी श्री ६ केशवजीकृतानि काव्यानि समाप्तानि । लिपिकृतं पूज्यऋषिश्री ५ सामजी तच्छिष्य पू०ऋषि श्री ५ महिराजी तत्सिष्य पू० ऋषिश्री ५ टोडरजीतत्सिय पू०पवित्रात्मा श्री ५ भीमजी तच्छिष्येण मुनीदामाख्येणा लेखि शुभं श्रेयः संवद्वसुगगनसमुद्रचंद्रवर्षे कार्तिकमासे शुक्लपक्षे त्रयोदशीगुरुवासरे रागपुरे लिपिकृता प्रतिरियं शुभं श्रेयः ।
४३३२
१८ - कथा - चरित्र - प्राख्यानादि
आदि- ॐ नमः सिद्धेभ्यः ।
बड़चरित्र
धर्मात्सम्पद्यते लक्ष्मीर्धर्माद्र् पमनिन्दितम् । धर्मात्सौभाग्यदीर्घायू धर्मात्सर्वसमीहितम् ॥ १
अन्त- इत्थं गोरखयोगिनो वचनतः सिद्धोम्बड़: क्षत्रियः सप्तादेशवराः सकौतुकभरा भूता न चाभाविनः । द्वात्रिंशन्मितपुत्रिकादिचरितं यद्गद्यपद्येन त
चक्रे श्रीमुनिरत्नसूरिविजयी तद्वाच्यमानं बुधैः ॥
[ ३०५
१८३४
उत्तराध्ययनकथा
इति श्रीमुनि रत्नसूरिविरचिते गोरखयोगिना दत्तसप्तादेशक रबड़ कथानकं सम्पूर्णमिह । लिपिकर्ता -- ज्ञानसुन्दर । स्थान -सवाला ।
४३३५
आदि- प्रणम्य श्रीमहावीरं नम्राखण्डलमण्डलम् । श्रारभ्यते कथाः कर्त्तुमुत्तराध्ययनस्थिताः ||
: श्रन्त- गङ्गामुत्तीर्य साधुसमीपे प्रव्रजितः अग्रगः सम्बन्धः सूत्र एव प्रोक्ताः । इति पंचविशा
ध्ययनकथाः समाप्ताः ।