________________
३०४ ]
१७.
[ राजस्थान पुरातत्वान्वेषण मन्दिर, जोधपुर
तदमलविया वोव्यं शोध्यं सुबुद्धिधनै मन:प्रणयविशदं कृत्वा धृत्त्वा प्रसादलवं मयि ॥ ६१ इति श्रलङ्कारविदग्धप्रश्नोत्तरषष्टिशतककाव्यं समाप्तम् ।
रत्नकोश
४४८२
आदि- वैशंपायन उवाच
रत्नकोशं प्रवक्ष्यामि लोकानां हितकाम्यया । पृथिव्यां यानि रत्नानि तेषामुद्धरणं प्रभो ॥। १ कथयिष्ये महाराज शृणु त्वं पांडुनन्दन । सर्वशास्त्रमयं दिव्यं सर्वज्ञानप्रकाशकम् ॥ २ अल्पग्रंथ सुवोधार्थं रत्कोशं समभ्यसेत् ॥ ३ अन्त - पंचविधा गतिः नरकगतिः । तिर्यक् । मनुष्य । देव । मोलगतिः । इति श्रीरत्नकोशरत्नाकरं सम्पूर्णम् ।
लिपिकर्ता कान्ही राम ।
२५. ६१२७
शतकत्रय
अन्त- पुष्पिका - इति श्रीवोधमते गोतम रिपीशिष्यत्र मरसिंहतच्छिष्यरूपचंद विरचिते मानुष्यवोधे त्यन्नबोधमतसम्पूर्णं । संमत १४३४ वर्षे आषाढ़ शुक्ल १५ काशीनगरमध्ये लिपतं त्रीवाड़ीगुजरातीवंशे हरीशर्माभट्टतत्पुत्र विष्णुभट्टशर्मा लिपीचक्रे लिपायतं महाराष्ट्रभटरांमकिसनजीवाचनार्थं सर्वसमुच्चयटीका सूत्रग्रंथ ५१७५ सर्वः ।
४१. ४४५६
५८.
सिंदूर प्रकरसटीक
श्रादि- श्रीमत्पार्श्वजिनं नत्वा स्वोवशीय कारकम् । सद्यः संस्मृतिमात्रेण प्रत्यूहव्यूहकारकम् ।। १ श्रीचंद्रकीर्तिसूरीणां सद्गुरूणां प्रसादतः । सिंदूरकरव्याख्या क्रियते हर्षकीर्तिना ।। २
अन्त-सिंदूरप्रकरस्यव्याख्यायां हर्षकीर्तिभिः सूरिभिः विहितायांतु सामान्यप्रक्रमोऽजनि ॥ १ तपागणे नागपुरीयपूर्वे । श्रीचंद्र कोर्त्याह्वयसुरिराजा । तेषां विनयह कीर्तिसूरिश्वरो वृत्तिमिमामकार्षीत् ॥ इति श्रीसिंदूर प्रकरस्यटीका समाप्ता ।
५७. ४३४८
सुभाषितसूक्तावली
आदि- दानं सुपात्रे विशुद्धं च शीलं ।
तपो विचित्रं शुभभावना च ॥ भवार्णवो त्यर्णवयानयात्रा | धर्मं चतुर्घा मुनयो वदन्ति ॥ सुभाषितार्णव आदि- चंद्रनाथं जिनं नत्त्वा जिनयातिचतुष्टयम् । सुभाषितार्णवं वक्ष्ये ज्ञानविज्ञानकारणम् ॥ १
५६८४