________________
२८६ ]
.. [ राजस्थान पुरातत्यान्वेषण मन्दिर, जोधपुर . ... ____टीका- शीतादिद्वन्द्वदुःखानि हरतीति शीतादिहत् नित्यसुखं मोक्षानन्दप्रापकत्वाद । इतरतीर्थेसु तद्विपरीतं (द्र) टव्यम् तस्मादात्मतीर्थे स्नातस्य न किनिदवशिप्यत इति भावः ।. .
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादश्रीमच्छंकराचार्य
विरचितात्मबोधप्रकरणं समाप्तम्। '
५८.
६०६१
नाटकद्वीपास्यान्याख्या
.. श्रीगणेशाय नमः ॥ नत्वा श्रीभारतीतीर्थविद्यारण्यमुनीश्वरी ।
अर्यो नाटकद्वीपस्य मया संक्षिप्य वश्यते ॥ १ . चिकीर्षितस्य ग्रन्थस्य निःप्रयूहपरिपूर्णायाभिमतदेवतातत्त्वानुस्मरणलक्षणं मङ्गलमाचरन् . मन्दाधिकारिणामनायासेन निःप्रपञ्चब्रह्मात्मतत्त्वप्रतिपत्तयेऽध्यारोपापवादाभ्यां निःप्रपञ्चं प्रपञ्च्यते शिष्याणां वोघसिद्ध्यर्थ तत्वजककल्पितः क्रम: इति न्यायमनुसृत्यात्मन्यध्यारोपं तावदाह परमात्मेति
परमात्माद्वयानन्दपूर्णः पूर्न स्वमायया। . . . स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः ॥ १. देवाद्युत्तमदेहेषु प्रविष्टो देवताऽभवत् ।
माद्यधमदेहेषु स्थितो, भजति देवताम् ॥ २ अन्त- न तत्र मानापेक्षास्ति स्वप्रकाशस्वरूपतः । .
तादृग्व्युत्पत्यपेक्षाचेच्छ ति पठ गुरोर्मुखात् ।। २५ .. यदि सर्वग्रहत्यागो शक्यस्तहि धियं व्रज । . . . . शरणं तदधीनोन्तर्वहिवैपोनुभूयताम् ।। २६. इति श्रीनाटकद्वीपाख्या नाम दशमः ।। १०
यद्यप्युक्तन्यायेन स्वात्मा परिशिष्यते तथापि तदापरोक्ष्या (य.) यत्किञ्चित प्रमाणम- . . पेक्षितमित्यत आह न तत्रेति तत्र हेतुमाह स्वप्रकाशेति नन्वात्मा प्रकाशतया स्वस्फतौं मानं नापेक्ष्यत इति व्युत्पत्तिसिद्धये .मानमपेक्षितमित्याशङ्कय श्रुतिरेवान प्रमाणमित्याह ताह- ." गिति ॥२५।। एवमुत्तमाधिकारिणः प्रात्मानुभवोपायमभिधाय मन्दाधिकारिणस्तं दर्शयति ..... यदि सर्वेति बुद्धिशरणत्वे कि फलमित्यत आह तदधीन इति वुद्ध्या यद्यत्परिकल्पयते वाह्यम- भ्यन्तरं वा तस्य तस्य साक्षित्वेन तदाधीनपरमात्मा तथैवानुभूयतामित्यर्थः ॥२६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीभारतीतीर्थविद्यारण्यमुनिवयंकिङ्करेण श्रीराम: ... कृष्णाख्यविदुषा विरचिता नाटकद्वीपाख्या नाम दशमः ॥१०॥ . ... .
..