________________
राजस्थान पुरातन ग्रन्थमाला
r
ग्रन्थ संख्या ४२६ ।
हस्तलिखित ग्रन्थसूची ( प्रथम भाग )
आनन चरावर खरुः श्रीनारायणः श्री यनी॥ ग्रंथ संस्ह्या ८९ ८४॥ चतयत्सप्ता पर्वतविष्यति॥नशायमा यः श्लोकः॥ ततोऽब्रवीन्मयः पार्थं वास्तु दिवासोत प्रांजलिःल यावा या इज यिचा मुनःपुनः॥शिवमनुसर्वजगतःपरहित नि रतात दंडवगणाः । दोषाःप्रयां चुना शंस वत्रख खीसवच लोकाना : संच मु त्रिषः संयत्रिणः। प्रधनाःधनाः सूं संतोजीचं संततं ॥ द्धि दलू१५०५ वार्षशाके १३०० प्रवर्तमाने दक्षिणायने शिशिर जाँतो महामांग लावल सहशै मा ग्निश्वदिपाक्रम्रतिपतिथिगुरुवासरे नेषधपुर वसता ज्ञातिसरोजिनी विवखतो ज्योतिश्री जयशमात्रेण कर्म लाक नाभ पना ३३४ चैतथाखाञ्च येशिल नांवावना थी तथा सर्वषां वनांमनोविनोदाय श्रीमहाना रतीयं आदिमंप बसि खितं लिलिख॥ चिरं नंदखल कंहारः प्रसादात्॥ श्रीम
महाभारत विक्रम संवत् १५०५ मे लिखित