________________
नमुत्थुणं सूत्र ।
२९ यराण सयं-संबुद्धाणं पुरिसुत्तमाणं, पुरिस-सीहाणं पुरिसवर-पुंडरीआणं पुरिस-चर-गंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोग-हिआण लोग-पईवाणं लोग-पजोअ गराणं अभय दयाणं चक्खु-दयाणं मग्ग-दयाणं सरण-दयाणं बोहिदयाणं, धम्म-दयाणं धम्म देसयाणं धम्म-नायगाण धम्मसारहीणं धम्म-चर-चाउरत-चक्क-बट्टीणं, अप्पडिहय-चर-नाण दसण-धराण विअट्टछउमाण, जिणाणं जावयाणं तिनाणं तारयाणं, बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुअमणतमक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइ-नामधेयं ठाणं संपत्ताणं ।
नमो जिणाणं जिअभयाणं ।
अन्वयार्थ—'नमुत्थुणं' नमस्कार हो 'अरिहंताणं भगवंताणं' अरिहंत भगवान् को [ कैसे हैं वे भगवान् सो कहते हैं:-] 'आइगराणं' धर्म की शुरूआत करने वाले, द्वेभ्यःपुरुषोत्तमेभ्यः पुरुषसिंहेभ्यः पुरुषवर पुण्डरीकेभ्यः पुरुपवरगन्धहस्तिभ्यः लोकोत्तमेभ्यः लोकनाथेभ्यः लोकहितेभ्यः लोकप्रदीपेभ्यः लोकप्रद्योतकरेभ्यः, अभयदयेभ्यःचक्षुदयेभ्यः मार्गदयेभ्यः शरणदयेभ्यः बोधिदयेभ्यः धर्मनायकेभ्यः धर्मसारथिभ्यः धर्मवरचतुरन्तचक्रवर्तिभ्यः अप्रतिहतवरज्ञानदर्शनधरेभ्यः' व्यावृत्तच्छद्मभ्यः, जिनेभ्यो जापकेभ्यः तीर्णेभ्यस्तारकेभ्यः बुद्धभ्यो बोधकेभ्यः मुक्तेभ्यो मोचकेभ्यः सर्वज्ञेभ्यः सर्वदर्शिभ्यःशिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्ति सिद्धिगति नामधेयं स्थानं संप्राप्तेभ्यः नमो जिनेभ्यः जितभयेभ्यः।