________________
प्रतिक्रमण सूत्र । ७--अन्नत्थ ऊससिएणं सूत्र * अन्नत्थ ऊससिएणं, नीससिएणं, खासिएण, छीएणं, जंभाइएणं, उड्डएणं, वायनिसग्गेणं भमलीए, पित्तमुच्छाए, सुहुमेहिं अंगसंचालहिं, सुहुमहिं खेलसंचालेहि, सुहुमेहिं दिहिसंचालहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो। जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि
ताव काय ठाणेणं मोणेण झाणेणं अप्पाणं वोसिरामि ॥ अन्वयार्थ- ऊससिएणं' उच्छ्वास 'नीससिएणं' निःश्वास 'खासिएणं ' खाँसी छीएणं' छींक — जंभाइएणं ' जंभाई-उबासी 'उड्डुएणं' डकार ‘वायनिसग्गेणं' वायु का सरना 'भमलीए' सिर आदि का चकराना - पित्तमुच्छाए । पित्त--विकार की मूर्छा ' सुहुमेहिं ' सूक्ष्म ' अंगसंचालेहिं ' अङ्ग-संचार 'सुहुमेहिं खेलसंचालेहिं ' सूक्ष्म कफ-संचार — सुहुमेहिं दिहिसंचालेहिं' * अन्यत्रोच्छ्वसितेन निःश्वसितेन कासितेन क्षुतेन जृम्भितेन उद्गारितेन वातनिसर्गण भ्रमर्या पित्तमूर्छया सूक्ष्मैरङ्गसंचालैः सूक्ष्मः श्लेष्मसंचालैः सूक्ष्मदृष्टिसंचालैः एवमादिभिराकारैरभनो. ऽविराधितो भवतु मम कायोत्सर्गः । यावदर्हतां भगवतां नमस्कारेण न पारयामि तावत्कायं स्थानेन मौनेन ध्यानेनात्मीयं व्युत्सृजामि ॥ १ अत्र सर्वत्र पञ्चम्यर्थे तृतीया ।