________________
१५४
प्रतिक्रमण सूत्र । * देवइ दोवइ धारणी, कलावई पुष्फचूला अ॥१०॥ पउमावई य गौरी, गंधारी लक्खमणा सुसीमा य। जंबूवई सच्चभामा, रुप्पिणि कण्हट्ठ महिसीओ ॥११॥ जक्खा य जक्खदिन्ना, भूआ तह चेव भूअदिन्ना अ। सेणा वेणा रेणा, भयणीओ शूलिभद्दस्स ॥१२॥ इच्चाइ महासइओ, जयंति अकलंकसीलकलिआओ। अज्जवि वज्जइ जासिं, जसपडहो तिहुअणे सयले ॥१३॥
अर्थ—सुलसा, चन्दनबाला, मनोरमा, मदनरेखा, दमयन्ती नर्मदासुन्दरी, सीता, नन्दा, भद्रा, सुभद्रा ॥८॥
राजीमती, ऋषिदत्ता, पद्मावती, अञ्जनासुन्दरी, श्रीदेवी, ज्येष्ठा, सुज्येष्ठा, मृगावती, प्रभावती, चेलणारानी ॥९॥
ब्राह्मी, सुन्दरी, रुक्मिणी, रेवती, कुन्ती, शिवा, जयन्ती, देवकी, द्रौपदी,धारणी, कलावती, पुप्पचूला ॥१०॥
(१) पद्मावती, (२) गौरी, (३) गान्धारी, (४) लक्ष्मणा, (५) सुषीमा, (६) जम्बूवती, (७) सत्यभामा और (८) रुक्मिणी, ये कृष्ण की आठ पट्टरानियाँ ॥११॥ * देवकी द्रौपदी धारणी, कलावती पुष्पचूला च ॥१०॥ पद्मावती च गौरी, गान्धारी लक्ष्मणा मुषीमा च । जम्बूवती सत्यभामा, रुक्मिणी कृष्णस्याष्ट महिष्यः ॥११॥ यक्षा च यक्षदत्ता, भूता तथा चैव भूतदत्ता च । सेणा वेणा रेणा, भगिन्यः स्थूलभद्रस्य ॥१२॥ इत्यादयो महासत्यो, जयन्त्यकलकशालकालताः। अद्यापि वाद्यते यासां, यशःपटहस्त्रिभुवने सकले ॥१३॥