________________
१५२
प्रतिक्रमण सूत्र । + जंबुपहु वंकचूलो, गयसुकुमालो अवंतिसुकुमालो।
धन्नो इलाइपुत्तो, चिलाइपुत्तो अ बाहुमुणी ॥४॥ अज्जगिरि अज्जरक्खिअ, अज्जसु हत्थी उदायगो मणगो। कालयसरी संबो, पज्जुण्णो मूलदेवो अ॥५॥
पभवो विण्हुकुमारो, अद्दकुमारो दढप्पहारी अ । सिज्जंस कूरगडु अ, सिज्जंभव मेहकुमारो अ॥६॥ एमाइ महासत्ता, दिंतु सुहं गुणगणेहि संजुत्ता ।
जेसिं नामग्गहणे, पावपबंधा विलय जंति ॥७॥ __ अर्थ-भरत चक्रवर्ती, बाहुबली, अभयकुमार, ढण्ढणकुमार, श्रीयक, अन्निकापुत्र-आचार्य, अतिमुक्तकुमार, नागदत्त ॥१॥
मेतार्य मुनि, स्थूलिभद्र, वजू-ऋषि, नन्दिषेण, सिंहगिरि , कृतपुण्यकुमार, सुकोशल मुनि, पुण्डरीक स्वामी, केशीअनगार, करकण्डू मुनि ॥२॥
हल्ल, विहल्ल, सुदर्शन श्रेष्ठी, शाल मुनि, महाशाल मुनि,
* जम्बूप्रभुर्वकचूलो, गजसुकुमालोऽवन्तिसुकुमालः । धन्य इलाचीपुत्रश्चिलातीपुत्रश्च बाहुमुनिः ॥४॥ आयगिरिरायरक्षित, आयसुहस्त्युदायनी भनकः । कालिकसूरिः शाम्बः, प्रद्यम्नो मूलदेवश्च ॥५॥ प्रभवो विष्णुकुमार, आद्रकुमारो दृढप्रहारी च । श्रेयांसः कूरगडुश्च, शय्यंभवो मेघकुमारश्च ॥६॥ एवमादयो महासत्त्वा, ददतु सुखं गुणगणैः संयुक्ताः । येषां नामग्रहणे, पापप्रबन्धा विलयं यान्त ॥७॥