________________
बंदित्तु सूत्र।
१०१ * सञ्चित्ते पडिबद्धे, अपोलि दुप्पोलिअं च आहारे ।
तुच्छोसहिभक्खणया, पडिक्कमे देसि सव्वं ॥२१॥ इंगालीवणसाडी,-भाडीफोडी सुवज्जए कम्मं । वाणिज्जं चेव यदं.-तलक्खरसकेसविसविसयं ॥२२॥ एवं खु जंतपिल्लण, कम्मं निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपीसं च वज्जिज्जा ॥२३॥
अन्वयार्थ—'बीयम्मि' दूसरे ‘गुणव्वए' गुणव्रत में 'मज्जम्मि' मद्य-शराब 'मंसम्मि' मांस 'पुप्फे' फूल ‘फले' फल 'अ'
और 'गंधमल्ले' सुगन्धित द्रव्य तथा पुष्पमालाओं के 'उवभोगपरीभोगे' उपभोग तथा परिभोग की 'निंदे' निन्दा करता हूँ॥२०॥ * सचित्ते प्रतिबद्ध,ऽपक्वं दुष्पक्वं चाहारे। तुच्छाषधिभक्षणता, प्रतिक्रामामि दैवसिकं सर्वम् ॥२१॥ अङ्गारवनशकट,-भाटकस्फोटं मुवर्जयेत् कर्म । वाणिज्य चैव च दन्तलाक्षारसकेशविषविषयम् ॥२२॥ एवं खलु यन्त्रपीलन,-कर्म निर्लाञ्छनं च दवदानम । सरोहृदतडागशोषं, असतीपोषं च वर्जयेत् ॥२३॥
भोअणओ समणोवासएणं इमे पंच०, तंजहा-सच्चित्ताहारे सच्चित्तपडिबद्धा. हारे अप्पउलिओसहिभक्खणया तुच्छोसहिभक्खणया दुप्पउलिओसहिभक्खणया ।
[आव० सूत्र, पृ०८२८ ] कम्मओणं समणोवासएणं इमाई पन्नरस कम्मादाणाई जाणियब्वाइं,तंजहा-इंगालकम्मे, वणकम्मे, साडीकम्मे, भाड कम्मे, फोडीकम्मे। दंतवाणिज्जे, लक्खवाणिज्जे, रसवाणिजे, केसवाणिज्जे, विसवाणिज्जे । जंतपालणकम्मे, निलंछणकम्मे, दवग्गिदावणया, सरदहतलायसोसणया, असईपासणया।
[आव० सू०, पृ०६६