________________
प्रतिक्रमण सूत्र ।
२७ - इच्छामि ठाउं सूत्र ।
1 इच्छामि ठाउं काउस्सग्गं । अन्वयार्थ -- 'काउस्समगं' कायोत्सर्ग 'ठाइउँ' करने को 'इच्छामि' चाहता हूँ ।
जो मे देवसिओ अइयारो कओ, काइओ वाइओ माण सिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचितिओ अणायारो अणिच्छिअव्वो असावग पाउग्गो नाणे दंसणे चरिताचरिते सुए सामाइए; तिन्हं गुत्तीणं चउन्हें कसायाणं पंचण्हमणुव्वयाणं तिन्हं गुणव्वयाणं चउण्ह सिक्खावयाणं - बारसविहस्स सावगधम्मस्स-जं खंडिअं जं विराहिअं तस्स मिच्छा मि दुक्कडं ॥
६२
अन्वयार्थ -- ' नाणे ज्ञान में 'दंसणे' दर्शन में 'चरिताचरित्ते' देश विरति में 'सु' श्रुत-धर्म में [ और ] ' सामाइए' सामायिक में ‘देवसिओ' दिवस-सम्बन्धी 'काइओ' कायिक 'वाइओ' वाचिक
७
↑ इच्छामि स्थातुं कायोत्सर्गम् ।
- 'टामि' यह पाठान्तर प्रचलित है किन्तु आवश्यकसूत्र पृ० ७७८ पर 'ठाइउं' पाठ हैं जो अर्थ दृष्टि से विशेष सङ्गत मालूम होता है ।
* यो मया दैवसिकोऽतिचारः कृतः, कायिको वाचिको मानसिक उत्सूत्र उन्मार्गोऽकल्प्योऽकरणीयो दूर्ध्यातो दुर्विचिन्तितोऽनाचारोऽनेष्टव्योऽश्रावक प्रयोग्यो ज्ञाने दर्शने चारित्राचारित्रे श्रते सामायिके; तिसृणां गुप्तीनां चतुर्णी कषायाणां पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णा शिक्षाव्रतानां द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं यद्विराधितं तस्य मिथ्या मे दुष्कृतम् ।