________________
भोलानाथविरचितं
वनमालोल्लसद्वक्षा वेणनादविभूषितः । गोपीजनमनोहारी कृष्णः स हृदि वर्त्तताम् ॥१०॥ गोचारणरतो नित्यं नित्यं भवतजनाश्रयः । गोवर्द्ध नस्य नाथोऽयं सदा में हृदि वर्त्तताम ॥१।। यदस्य जन्मजनितं सुग्वं गोपनजौकसाम् । कोऽपि तं नैव जानाति देवानामपि दुर्लभम् ।।१२।। जगतत्रयविभुर्यश्च ब्रह्माद्या यस्य मूत्त यः । स एवाजनि नन्दम्य गेहे साक्षाद्धरिः स्वयम ।।१३।। शकटस्य च यो हन्ता गोपीनां हवनः । म च देवः परं ब्रह्म कृष्ण इत्यभिधानतः ।।१४।। पृतनामत्युमासाद्य यतो मोक्षमवाप'मा । स्मरगीयाडानेश देवः स दुष्ट पि कृपानिधिः।।१५।। तृणावों हतो येन तृणव वालम्पिण।। मातारसि लुठन्तं तमादायानन्दमाययौ ।।१६।। बालमव्यक्तकर्मागं बालापेतं विलोक्य तम् । बकम्तुण्डेन जग्राह तरमा क्रोधनो बली ।।१७।। दहन्तमग्निवत्त ण्डं म नत्याजासुर हम । गृहीत्वा तं स तुण्डन द्विधाचक्र सुरोत्तमः ।।१८।। चारयन्तं मरित्तीरे वत्सान बालमरिद्र हम । वत्सासुरोऽभ्यगात्तत्र ज्ञात्वा गोपालनन्दनम ॥१६॥ गृहीत्वा परपादौ तं भ्रामयित्वा व्यपोथयत । हरिः शिलायां स तदा गतासुरभवद्वकः ।।२०।। तपयन्तं विपाणाभ्यां सरित्तीरमभीमवत्। ज्ञात्वा वृषासुरं कृष्णो हन्तुमभ्यागतः पुरः ।।२१।। गृहीतोत्खातशृङ्गाभ्यां व्यहनत्तं रुषा हरिः । गतासुरभयत् सोऽथ पुष्पवृष्टिरभद्दिवः ॥२२॥ अथो जिगमिषा तेषां जाता वृन्दावनं प्रति । मृत्युना किल भीतानां गोपानां कृष्णचेतसाम् ।।२३॥ आरुह्य शकटान् जग्मू रामकृष्णपुरोगमाः। गायन्त्यः कृष्णचरितं गोप्यः शुशुभिरेऽध्वनि ।।२४॥ ततो वृन्दावनं प्राप्ताः चक्रीकृत्य च सर्वतः । शकटान न्यवसन् सर्वे मुदा प्राप्तश्रियो वने ॥२॥