SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५० चतुर्थो गुच्छक न्यम् , तदुन्मुखी तत्प्रधाना सती। चिन्नामयोग्या, चेनयतीति चित सर्वज्ञ श्वर तन्नामयोग्या । वाक्प्रवृत्तिलभ्येति यावत् । जायते भवति । तदनु समनन्तरमेव । सान्द्रसवेदना चिरानुवृत्या सान्द्रा घनीभूता सवेदना ईक्षणसवेदना यस्या तथा वधा सती । कलितकलनीया-कलितेन प्रात्तेन गृहीतेन वा तद्विषयकसूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदेन न कलनीया । अतएन पर पद त्यजन्ती अपरि च्छिन्नभूमात्मभान विस्मरणेनोज्झती। जीवादिसज्ञिता भाविप्राणवारणोपाधिकजीव-हिरण्यगर्भादिनामिका । ससरणपरायणा ससरणोन्मुखी । भावना मात्रमारा-न विकारादिक्रियासारेत्यर्थ । वस्तुस्वभावेन तामिमा सत्तामेवा नुसृत्य रज्जौ सर्प इव जीवभाव उत्तिष्ठति । तदनु समनन्तरमेव । अस्या जीसत्ताया आकाशसत्ताद्योघ प्रवाह । इतरभूतावकाशदत्वान्छून्यताप्राया उदेति । सूर्यादिसगोत्तर भविष्य तीना आकाशाद्यभिधानाम् आ समन्तात काशते इत्याद्यर्थ दा ॥३॥ इत्थच यदुक्त ब्रह्मैव जगदाकार भवतीति तत् सिद्धमित्याह-- बीज जगत्सु ननु पञ्चकमात्रमेव बीज पराव्यवहितस्थितिशक्तिराद्या ।। गीज तदेव भवतीति सदानुभूत चिन्मात्रमेवमजमाद्यमतो जगच्छीः ॥१४॥ ( इति जगदुत्पत्तिदर्शनम् ) बीज जगत्स्विति । जगत तन्मात्रपञ्चक बोज कारणम् । तस्य च बीज परेण परमात्मना अव्यवाहता साक्षात् सबद्धा जगस्थितिहेतुर्मायाशक्तिरेव। इत्थ च तत् परमात्मतत्त्वमेव मायाशक्या बीज भव मायापगमे तदेव भवतीति प्रतिज्ञातार्थसिद्धिरित्यर्थ ॥६४|| ( इति जगदुत्पत्तिदर्शनम ) प्रलये सुषुप्ताविव पिलयेन मायाशबलब्रह्मभार प्राप्ताना जीवोपाधीना पुनराविर्भावक्रम पञ्चभि सहेतुकमुपन्यस्यति .परमे ब्रह्मणि स्फारे समे राम ! समस्थिते ॥ अनुद्भ तनभस्तेजस्तमःसत्ते चिदात्मनि ॥६५॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy