SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चतुर्थी गु १३७ वस्तुत इति । नाममात्राहते - नाममात्रात् नाम्ना एव केवलात् । 'अन्यारादिति' ऋतयोगे पञ्चमी । अतएव तत्कार्येषु - 'वाचारम्भण विकारो नाम 'धेय मृत्तिकेत्येव तु सत्यम' इति श्रुतौ मिध्यात्वमस्योपपद्यते । शून्यजडाकृतेरिति भूतव्योम्नो मनसश्च साधारणम् ||३८|| न बाह्य नापि हृदये सद्रूप दृश्यते मनः । सर्वत्र स्थित चैतदवधेहि यथा नभः ॥३६॥ न बाह्य ेति । अनेन नभसा मन साम्यमुपदर्शितम् । शेष स्पष्टम् ॥३६॥ मध्ये यदेतदर्थस्य प्रथते प्रतिभासनम् । सतो वाप्यसतो वापि तन्मनोऽवेहि नेतरत् ॥ ४० ॥ मध्ये यदेतदिति । प्रत्यक्षे सत स्मृत्यादिपरोक्षे चासो वा र्थस्य मध्ये यदेतत् तदाकारप्रतिभान प्रथा गत सर्वलोकस्य तदेव मन । मन्यतेऽनेन - इतिकरणे सुन् । निराकारचितोऽर्थाकाराध्यास एव मन इत्यर्थ ॥४०॥ इदमस्मात् समुद्भूत मृगतृष्णाम्बुसनिभम् । रूप तु क्षणसकल्पाद् द्वितीयेन्दु अमोपमम् ॥४१॥ इदमिति । इद जगत् । अस्माद् मनस | भ्रम तद्विषयोऽध्यास, तदुप मम् ॥४१॥ भगवन् । सच्चेन्नेद दृश्य शाम्यति असन्नावगम्यत इति कथकारमय दृश्यनिषूचिका पिपीलिकानाश नड्यतीति राघवेणोक्तो मुनिवृषा व्याख्यत- भो ! अस्य दृश्यपिशाचस्य निरासाय तावदेष मन्त्रराजः, सतो नाशायोगान्नष्टमप्येतदन्तर्बीजभूत भवेदेव तत स्मृति - सेकेन दृश्यधीरुद्भूय विविधदोषकुसुमस्तबका भववल्लरीं विकासयेदिन्यनिमोक्षः प्रसजति, स एष मोक्षपथाधिरूढानामेतेषा देवर्षिमुनिसार्थाना दर्शनादिव वाढ कान्दिशीकायते ||४२ || भगन्निति । दृश्यस्यासत्त्वे भवदुक्त केवलीभावो नून सगच्छेदेव, पर सत्सदित्येव दृश्यानुभवात् तद् विरुध्यत इति परिणामवादाभिप्रायेणात्र राघवस्य
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy