________________
सुत्तागमे
२४
[ओववाइयसुतं हतुट्ठ जाव हिययाओ उट्ठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति २ त्ता वंदंति णमंसंति वंदित्ता णमंसित्ता एवं वयासी-मुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसिं पाउन्भूयाओ तामेव दिसि पडिगयाओ ॥ समोसरणं समत्तं ॥ ३६॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतवासी इंदभुई नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइरोसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उर्बुजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोयमे जायसढे जायसंसए जायकोऊहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसढे संजायसंसए संजायकोऊहल्ले समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णकोऊहल्ले उठाए उठेइ उट्ठाए उद्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छद तेणेव उवागच्छिता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ णमंसइ वंदित्ता णमंसिता णञ्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अमिमुहे विणएणं पंजलिउडे पजुवासमाणे एवं वयासी-जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अण्हाइ ? हंता अण्हाइ १॥ जीवे णं भंते! असंजयअविरयअप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिज्जं पावकम्मं अण्हाइ? हंता अण्हाइ २ । जीवे णं भंते ! मोहणिजं कम्मं वेदेमाणे किं मोहणिजं कम्मं बंधइ ? वेयणिज कम्म बंधइ?, गोयमा ! मोहणिजंपि कम्मं बंधइ वेयणिजंपि कम्मं बंधड, णण्णत्थ चरिममोहणिजं कम्मं वेदेमाणे वेयणिज कम्मं बंधइ णो मोहणिजे कम्मं बंधइ ३ । जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतबाले एगंतसुत्ते ओसण्णतसपाणघाई कालमासे कालं किश्चा गैरइएम उववजइ? हंता उववज्जइ ४ । जीवे णं भंते ! असंजए अविरए अपडिहयपश्चक्वायपावकम्मे इओ चुए पेच्चा देवे सिया? गोयमा ! अत्थेगइया देवे सिया अत्थेगइया णो देवे सिया, से केणटेणं भंते एवं वुच्चइ-अत्थेगइया देवे सिया अत्थेगइया णो देवे सिया? गोयमा ! जे इमे जीवा गामागरणयरणिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसण्णिवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामअण्हाणगसीयायवदंसमसगसेयजल्लमल्लपंकपरितावेणं अप्पतरो वा भुज्जतरो वा