________________
अद्धमागहीभासा]
सुत्तागमे काइयाए ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ, वाइयाए जं जं भगवं वागरेइ एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासइ, माणसियाए महया संवेगं जणइत्ता तिव्वधम्माणुरागरत्तो पज्जुवासइ ॥ ३१ ॥ तए णं ताओ सुभद्दापमुहाओ देवीओ अंतो अंतेउरंसि व्हायाओ सव्वालंकारविभूसियाओ बहूहिं खुजाहिं चेलाहिं वामणीहिं वडभीहिं बब्बरीहिं पओसियाहिं जोणियाहिं पण्हवियाहिं इसिगिणियाहिं वासिइणियाहिं लासियाहिं लउसियाहिं सिंहलीहिं दमिलीहिं आरबीहिं पुलंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरियाहिं पारसीहिं णाणादेसीविदेसपरिमंडियाहिं इंगियचिंतियपत्थियविजाणियाहिं सदेसणेवत्थग्गहियवेसाहिं चेडियाचकवालवरिसधरकंचुइजमहत्तरगवंदपरिक्खित्ताओ अंतेउराओ 'णिग्गच्छंति २ त्ता जेणेव पाडिएक्कजाणाइं तेणेव उवागच्छन्ति उवागच्छित्ता पाडिएकपाडिएक्काइं जत्ताभिमुहाइं जुत्ताई जाणाई दुरुहंति दुरूहित्ता णियगपरियालसद्धिं संपरिचुडाओ चंपाए णयरीए मझमज्झेणं णिग्गच्छंति णिग्गच्छित्ता जेणेव पुण्णभद्दे उजाणे तेणेव उवागच्छंति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति पासित्ता पाडिएकपाडिएक्काइं जाणाई ठवंति ठवित्ता जाणेहिंतो पच्चोरुहंति पञ्चोरुहित्ता बहहिं खुजाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए विणओणयाए गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति वंदंति णमंसंति वंदित्ता णमंसित्ता कूणियरायं पुरओ कछु, ठिइयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पन्जुवासंति ॥ ३२ ॥ तए णं समणे भगवं महावीरे कूणियस्स भभसारपुत्तस्स सुभद्दापमुहाणं देवीणं तीसे य महइमहालियाए परिसाए इसिपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहबले अइबले महब्बले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थणियमहुरगंभीरकोंचणिग्घोसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्मणाए सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सईए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासइ अरिहा धम्मं परिकहेइ । तेर्सि सव्वेसि आरियमणारियाणं अगिलाए धम्ममाइक्खइ, साऽविय णं अद्ध