________________
सुतागमे
[ पुफियाओ
जइ णं भंते! समणेणं॰ उक्खेवओ । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं राग नरे । गुणसिलए उज्जाणे । सेणिए राया । सामी समोसरिए ॥ १४४ ॥ तेणं कालेणं तेणं समएणं माणिभद्दे देवे सभाए सुहम्माए माणिभद्दंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जहा पुण्णभद्दो तहेव आगमणं, नट्टविही, पुव्वभवपुच्छा | मणिवई नयरी, माणिभद्दे गाहावई, थेराणं अन्तिए पव्वज्जा, एक्कारस अङ्गाई अहिज्जइ, बहूई वासाईं परियाओ, मासिया संलेहणा, सट्ठि भत्ताई०, माणिभद्दे विमाणे उववाओ, दो सागरोवमाई ठिई, महाविदेहे वासे सिज्झिहिर । निक्खे - ओ ॥ १४५ ॥ छ्टुं अज्झयणं समत्तं ॥ ३ ॥ ६॥
७८८
एवं दत्ते ७, सिवे ८, बले ९, अणाढिए १०, सव्वे जहा पुण्णभद्दे देवे । सव्वेसिं दो सागरोवमाई ठिई । विमाणा देवसरिसनामा । पुव्वभवे दत्ते चन्दणानामाए, सिवे मिहिलाए, बले हत्थिणपुरे नयरे, अणाढिए काकन्दीए । उज्जाणाई जहा संगहणीए ॥ १४६ ॥ ३ ॥ १० ॥ पुष्फियाओ समत्ताओ ॥ तइओ वग्गो समत्तो ॥ ३ ॥