________________
सुत्तागमे
[निरयावलियाओ
गस्स अम्मापियरो नामधेजं करेन्ति 'कूणिय' त्ति । तए णं तस्स कूणियस्स आणुपुव्वेणं ठिइवडियं च जहा मेहस्स जाव उप्पि पासायवरगए विहरइ, अट्ठओ दाओ ॥ ३३ ॥ तए णं तस्स कूणियस्स कुमारस्स अन्नया० पुव्वरत्ता० जाव समुप्पजित्थाएवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रजसिरिं करेमाणे पालेमाणे विहरित्तए, तं सेयं खलु मम सेणियं रायं नियलबन्धणं करेत्ता अप्पाणं महया महया रायाभिसेएणं अभिसिञ्चावित्तएत्तिकट्ठ एवं संपेहेइ २ त्ता सेणियस्स रन्नो अन्तराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे २ विहरइ ॥ ३४ ॥ तए णं से कूणिए कुमारे सेणियस्स रन्नो अन्तरं वा जाव मम्मं वा अलभमाणे अन्नया कयाइ कालाईए दस कुमारे नियघरे सद्दावेइ २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं खलु देवाणुप्पिया ! अम्हं सेणियं रायं नियलबन्धणं करेत्ता रजं च रट्टं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एकारसभाए विरिञ्चित्ता सयमेव रजसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए ॥ ३५ ॥ तए णं ते कालाईया दस कुमारा कूणियस्स कुमारस्स एयमढे विणएणं पडिसुणन्ति । तए णं से कूणिए कुमारे अन्नया कयाइ सेणियस्स रन्नो अन्तरं जाणइ २ त्ता सेणियं रायं नियलबन्धणं करेइ २ त्ता अप्पाणं महया महया रायाभिसेएणं अभिसिञ्चावेइ । तए णं से कूणिए कुमारे राया जाए महया० ॥ ३६॥ तए णं से कूणिए राया अन्नया कयाइ ण्हाए सव्वालंकारविभूसिए चेल्लणाए देवीए पायवन्दए हव्वमागच्छइ । तए णं से कूणिए राया चेलणं देविं ओहय० जाव झियायमाणिं पासइ २ त्ता चेल्लणाए देवीए पायग्गहणं करेइ २ त्ता चेल्लणं देवि एवं वयासी-किं णं अम्मो ! तुम्हं न तुट्ठी वा न ऊसए वा न हरिसे वा न आणन्दे वा, जं णं अहं सयमेव रजसिरिं जाव विहरामि ? ॥ ३७ ॥ तए णं सा चेल्लणा देवी कूणियं रायं एवं वयासी-कहं णं पुत्ता ! ममं तुट्ठी वा ऊसए वा हरिसे वा आणन्दे वा भविस्सइ जं णं तुमं सेणियं रायं पियं देवयं गुरुजणगं अच्चन्तनेहाणुरागरत्तं नियलबन्धणं करित्ता अप्पाणं महया २ रायाभिसेएणं अभिसिञ्चावेसि ? ॥ ३८॥ तए णं से कूणिए राया चेल्लणं देविं एवं वयासी-घाएउकामे णं अम्मो ! मम सेणिए राया, एवं मारेउ० बन्धिउ० निच्छुभिउकामे णं अम्मो ! ममं सेणिए राया, तं कहं णं अम्मो ! ममं सेणिए राया अञ्चन्तनेहाणुरागरत्ते ? ॥ ३९ ॥ तए णं सा चेल्लणा देवी कूणियं कुमारं एवं वयासीएवं खलु पुत्ता ! तुमंसि ममं गब्भे आभूए समाणे तिण्हं मासाणं बहुपडिपुण्णाणं ममं अयमेयारूवे दोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ जाव अंगपडिचारि