________________
पा० १०पा० २पणयालमुहुत्तसंजोगा ] सुत्तागमे
गोलच्छाया गाढलगोलच्छाया अवड्डगाढलगोलच्छाया गोलावलिच्छाया अवड्ढगोलाबलिच्छाया गोलपुंजच्छाया अवड्डगोलपुंजच्छाया २५ ॥ २९ ॥ णवमं पाहुडं समन्तं ॥ ९ ॥
ता जोगेति वत्थुस्स आवलियाणिवाए आहितेति वएज्जा, ता कहं ते जोगेति वत्थुस्स आवलियाणिवाए आहितेति वएज्जा ? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तं० - तत्थेगे एवमाहंसु-ता सव्वेवि णं णक्खत्ता कत्तियाइया भरणिपज्जवसाणा प० एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता सव्वेवि णं णक्खत्ता महाइया - अस्सेसपज्जवसाणा पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु - ता सव्वेविणं णक्खत्ता धणिट्ठाइया सवणपज्जवसाणा पण्णत्ता एगे एवमाहंसु ३, एगे पुण एवमाहंसुता सव्वेवि णं णक्खत्ता अस्सिणीआइया रेवइपज्जवसाणा प० एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता सव्वेवि णं णक्खत्ता भरणीआइया अस्सिणीपज्जवसाणा • एगे एवमाहं ५, वयं पुण एवं वयामो-ता सव्वेवि णं णक्खत्ता अभिईआइया उत्तरासाढापज्जवसाणा पण्णत्ता, तंजहा-अभिई सवणो जाव उत्तरासाठा ॥ ३० ॥ दसमस्स पाहुडस्स पढमं पाहुडपाहुडं समत्तं ॥ १०१ ॥
ता कहं ते मुहुत्ता आहितेति वएज्जा ? ता एएसि णं अट्ठावीसाए णक्खत्तार्णं अत्थि णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएइ, अत्थि णक्खत्ता जे गं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति, अथ क्खत्ता जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सार्द्धं जोयं जोएंति, ता एएसि णं अट्ठावीसाए णक्खताणं कयरे णक्खत्ते जे णं णवमुहुत्ते सत्तावीसं च सत्तट्टिभाए मुहुत्तस्स चंदे सद्धिं जोयं जोएइ, कयरे णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सार्द्धं जोयं जोएंति, करे णक्खत्ता जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति, कयरे णक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएइ से णं एगे अभीई, तत्थ जे ते णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं छ, तं०-सयभिसया भरणी अद्दा अस्सेसा साई जेट्ठा, तत्थ जे ते णक्खत्ता जेणं तीसं मुहुत्तं चंदेण सद्धिं जोयं जोएंति ते णं पण्णरस, तं०-सवणे धणिट्ठा पुव्वाभद्दवया रेवई अस्सिणी कत्तिया मिगसिरपुस्सा महा पुव्वा गुणी हत्थो चित्ता अणुराहा मूलो पुव्वासाढा, तत्थ जे ते णक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं छ, तंजहा - उत्तराभद्दवया रोहिणी
७०३