________________
सुत्तागमे
[चंदपण्णत्ती
किंसंठिया तावक्खेत्तसंठिई आहिताति वएज्जा ? ता उड्डीमुहकलंबुयापुप्फसंठिया तावक्खेत्तसंठिई आहिताति वएज्जा, एवं जं अभितरमंडले अंधयारसंठिईए पमाणं तं बाहिरमंडले तावक्खेत्तसंठिईए जं तहिं तावक्खेत्तसंठिईए तं बाहिरमंडले अंधयारसंठिईए भाणियव्वं जाव तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, ता जंबुद्दीवे २ सूरिया केवइयं खेत्तं उडुं तवंति केवइयं खेत्तं अहे तवंति केवइयं खेत्तं तिरियं तवंति ? ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसयं उहूं तवंति अट्ठारस जोयणसयाइं अहे तवंति सीयालीसं जोयणसहस्साई दुण्णि य तेवढे जोयणसए एगवीसं च सट्ठिभागे जोयणस्स तिरियं तवंति ॥ २३ ॥ चउत्थं पाहुडं समत्तं ॥४॥
ता कस्सि णं सूरियस्स लेस्सा पडिहया आहिताति वएना ? तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता मंदरंसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता मेरुसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिताति वएजा एगे एवमाहंसु २, एवं एएणं अभिलावेणं भाणियव्वं-ता मणोरमंसि णं पव्वयंसि, ता सुदंसणंसि णं पव्वयंसि, ता सयंपमंसि णं पव्वयंसि, ता गिरिरायंसि णं पव्वयंसि, ता रयणुच्चयंसि णं पव्वयंसि, ता सिलुच्चयंसि णं पव्वयंसि, ता लोयमज्झंसि णं पव्वयंसि, ता लोयणाभिंसि णं पव्वयंसि, ता अच्छंसि णं पव्वयंसि, ता सूरियावत्तंसि णं पव्वयंसि, ता सूरियावरणंसि णं पव्वयंसि, ता उत्तमंसि णं पव्वयंसि, ता दिसाइंसि णं पव्वयंसि, ता अवयंसंसि णं पव्वयंसि, ता धरणिखीलंसि णं पव्वयंसि, ता धरणिसिंगंसि णं पव्वयंसि, ता पव्वइंदसि णं पव्वयंसि, ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेस्सा पडिया आहिताति वएजा, एगे एवमाहंसु २० । वयं पुण एवं वयामो-ता मंदरेवि पवुच्चइ जाव पव्वयराया० पवुच्चइ, ता जे णं पुग्गला सूरियस्स लेस्सं फुसंति ते णं पुग्गला सूरियस्स लेस्सं पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेस्संतरगयावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति० ॥२४॥ पंचमं पाहुडं समत्तं ॥५॥ - ता कहं ते ओयसंठिई आहिताति वएजा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा अवेइ० २, एवं एएणं अभिलावेणं णेयव्वाता अणुराइंदियमेव, ता अणुपक्खमेव, ता अणुमासमेव, ता अणुउडुमेव, ता अणु