________________
सुत्तागमे
[चंदपण्णत्ती उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स २ तिण्णि पंचचकभागे ओभासंति..., तंजहा-एगेवि एगं दिवढं पंचचक्कभागं ओभासइ..", एगेवि एगं दिवढे पंचचक्कभागं ओभासेइ..", तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं एए दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स २ दोणि चक्कभागे ओभासंति "ता एगेवि सूरिए एगं पंचचक्कवालभागं ओभासइ उजोवेइ तवेइ पभासेइ, एगेवि एगं पंचचक्कवालभागं ओभासइ..", तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ ॥ २२ ॥ तइयं पाहुडं समत्तं ॥३॥
ता कहं ते सेयाए संठिई आहिताति वएज्जा ? तत्थ खलु इमा दुविहा संठिई पण्णत्ता, तंजहा-चंदिमसूरियसंठिई य तावक्खेत्तसंठिई य, ता कहं ते चंदिमसूरियसंठिई आहिताति वएज्जा ? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता समचउरंससंठिया णं चंदिमसूरियसंठिई० एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता विसमचउरंससंठिया णं चंदिमसूरियसंठिई पण्णत्ता० २, एवं एएणं अभिलावेणं समचउक्कोणसंठिया ३, विसमचउक्कोणसंठिया ४, समचक्कवालसंठिया ५, विसमचक्कवालसंठिया ६,ता चक्कद्धचक्कवालसंठिया .. "पण्णत्ता एगे एवमाहंसु ७, एगे पुण एवमाहंसु-ता छत्तागारसंठिया णं चंदिमसूरियसंठिई पण्णत्ता० ८, एवं गेहसंठिया ९, गेहावणसंठिया १०, पासायसंठिया ११, गोपुरसंठिया १२, पेच्छाघरसंठिया १३, वलभीसंठिया १४, हम्मियतलसंठिया १५, एगे पुण एवमाहंसु-ता वालग्गपोइयासंठिया णं चंदिमसूरियसंठिई पण्णत्ता० १६, तत्थ जे ते एवमाहंसु-ता समचउरंससंठिया णं चंदिमसूरियसंठिई पण्णत्ता०, एवं एएणं णएणं णेयव्वं णो चेवणं इयरेहिं । ता कहं ते तावक्खेत्तसंठिई आहिताति वएजा? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ, तं०-तत्थ णं एगे एवमाहंसु-ता गेहसंठिया णं तावक्खेत्तसंठिई पण्णत्ता एवं जाव वालग्गपोइयासंठिया णं तावक्खेत्तसंठिई०, एगे पुण एवमाहंसु-ता जस्संठिए णं जंबुद्दीवे २ तस्संठिया णं तावक्खेत्तसंठिई पण्णत्ता एगे एवमाहंसु ९, एगे पुण एवमाहंसु-ता जस्संठिए णं भारहे वासे तस्संठिया० पण्णत्ता० १०, एवं उजाणसंठिया निजाणसंठिया एगओ णिसहसंठिया दुहओ णिसहसंठिया सेयणगसंठिया० एगे एवमाहंसु १५, एगे पुण एवमाहंसु-ता सेणगपट्ठसंठिया णं तावक्खेत्तसंठिई पण्णत्ता एगे एवमाहंसु १६, वयं पुण एवं वयामो-ता उड्ढीमुहकलंबुयापुप्फसंठिया णं तावक्खेत्तसंठिई पण्णत्ता, अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिया, उभओ पासेणं