________________
पा० १ पा० ८ मंडल०बाहल्लाइपुच्छा] सुत्तागमे
६८३ च एगद्विभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता २ चारं चरइ, तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतञ्चसि मंडलंसि उवसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणाइं पणतीसं च एगद्विभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता २ चारं चरइ, राईदिए तहेव, एवं खलु एएणुवाएणं पविसमाणे सूरिए तओऽणंतराओ तयाणंतरं च णं मंडलं संकममाणे २ दो २ जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं पंचदसुत्तरे जोयणसए विकंपइत्ता २ चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोचे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पजवसाणे ॥ १६ ॥ पढमस्स पाहुडस्स छटुं पाहुइपाहुडं समत्तं ॥१-६॥
ता कहं ते मंडलसंठिई आहिताति वएजा ? तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता सव्वावि णं मंडलवया समचउरंससंठाणसंठिया पण्णत्ता एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया विसमचउरंससठाणसंठिया पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया समचउक्कोणसंठिया पण्णत्ता एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया विसमचउक्कोणसंठिया पण्णत्ता एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया समचक्कवालसंठिया पण्णत्ता एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया विसमचक्कवालसंठिया पण्णत्ता एगे एवमाहंसु ६, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया चक्कद्धचक्कवालसंठिया पण्णत्ता एगे एवमाहंसु ७, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया छत्तागारसंठिया पण्णत्ता एगे एवमाहंसु ८, तत्थ जे ते एवमाहंसु-ता सव्वावि णं मंडलवया छत्तागारसंठिया पण्णत्ता एएणं णएणं णायव्वं, णो चेव णं इयरेहिं, पाहुडगाहाओ भाणियव्वाओ ॥ १७ ॥ पढमस्स पाहुडस्स सत्तमं पाहुडपाहुडं समत्तं ॥ १-७॥ .. ता सव्वावि णं मंडलवया केवइयं बाहल्लेणं केवइयं आयामविक्खंभेणं केवइयं