________________
पा० १ पा० ६ चउत्थपडिवत्ती]
सुत्तागमे
णं जंबूदीवं २ एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एवं चोत्तीसं जोयणसयं । एवं पणतीसं जोयणसयं । तत्थ जे ते एवमाहंसु-ता अवई दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अवढे जंबूदीवं २ ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एवं सब्वबाहिरएवि, णवरं अवटुं लवणसमुई, तया णं राइंदियं तहेव, तत्थ जे ते एवमाहंसु-ता णो किंचि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं णो किंचि दीवं वा समुई वा
ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तहेव एवं सव्वबाहिरए मंडले णवरं णो किंचि लवणसमुइं ओगाहित्ता चारं चरइ, राइंदियं तहेव, एगे एवमाहंसु ५ ॥ १४ ॥ वयं पुण एवं वयामो-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबूदीवं २ असीयं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एवं सव्वबाहिरेवि, णवरं लवणसमुई तिणि तीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकठ्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, गाहाओ भाणियव्वाओ ॥ १५ ॥ पढमस्स पाहुडस्स पंचमं पाहुडपाहुडं समत्तं ॥१-५॥
ता केवइयं (ते) एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ आहितेति वएजा ? तत्थ खलु इमाओ सत्त पडिवत्तीओ पण्णत्ताओ, तं०–तत्थेगे एवमाहंसुता दो जोयणाई अद्धदुचत्तालीसं तेसीयसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ० एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता अड्डाइ. जाइं जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ० एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता तिभागूणाई तिण्णि जोयणाइं एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ० एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता तिण्णि जोयणाई अद्धसीयालीसं च तेसीइसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंप