________________
६७८
सुत्तागमे
[ चंदपण्णत्ती
मंडलं संघायंति, ता णिक्खममाणा खलु एए दुवे सूरिया णो अण्णमण्णस्स चिणं पडिचरंति, पविसमाणा खलु एए दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं सयमेगं चोयालं, तत्थ के हेऊ ति वएजा ? ता अयण्णं जंबूदीवे २ जाव परिक्खेवेणं, तत्थ णं अयं भारहए चेव सूरिए जंबूदीवस्स २ पाईणपडीणाययउदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता दाहिणपुरत्थिमिल्लंसि च - भागमंडलंसि बाणउइयसूरियमयाई जाई अप्पणा चेव चिण्णाई पडिचरइ, उत्तरपच्चत्थिमिल्लंसि चउभागमंडलंसि एक्काणउई सूरियमयाई जाई सूरिए अप्पणो चेव चिणं पडिचरइ, तत्थ णं अयं भारहे सूरिए एरवयस्स सूरियस्स जंबूदीवस्स २ पाईण - पडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरत्थिमिल्ल॑सि चउभागमंडलंसि बाणउई सूरियमयाई जाव सूरिए परस्स चिणं पडिचरइ, दाहिणपञ्चत्थिमिनंसि चउभागमंडलंस एगूणण उई सूरियमयाई जाई सूरिए परस्स चेव चिणं पडिचरइ, तत्थ णं अयं एरवए सूरिए जंबूदीवस्स २ पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरत्थिमिल्लंसि चउब्भागमंडलंसि बाणउई सूरियमयाई जाव सूरिए अप्पणो चेव चिण्णं पडिचरइ, दाहिणपुरत्थिमिलंसि चउभागमंडलंसि एक्काणउई सूरियमयाई जाव सूरिए अप्पणो चेव चिण्णं पडिचरइ, तत्थ णं अयं एरवइए सूरिए भारहस्स सूरियस्स जंबूदीवस्स २ पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता दाहिणपञ्चत्थिमिलंसि चउभागमंडलंसि बाणउई सूरियमयाई सूरिए परस्स चिण्णं पडिचरइ, उत्तरपुरत्थिमिलंसि चउभागमंडलंसि एक्काणउई सूरियमयाई जाई सूरिए परस्स चेव चिण्णं पडिन्चरइ, ता णिक्खममाणा खलु एए दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एए दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, सयमेगं चोयालं । गाहाओ ॥ १२ ॥ पढमस्स पाहुडस्स तइयं पाहुडपाहुडं समत्तं ॥ १-३ ॥
ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वजा ? तत्थ खलु इमाओ छ पडिवत्तीओ पण्णत्ताओ, तंजहा- तत्थ एगे एवमाहंसु - ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च चउतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वजा एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति