________________
व० ७ चंदविमाणद०बाहावाहगा] सुत्तागमे
पण्णत्ते ? गोयमा ! एक्कारस एकारसेहिं जोयणसएहिं अबाहाए जोइसे पण्णत्ते । धरणितलाओ णं भन्ते !० सत्तहिं णउएहिं जोयणसएहिं जोइसे चारं चरइत्ति, एवं सूरविमाणे अट्ठहिं सएहि, चंदविमाणे अट्ठहिं असीएहिं, उवरिल्ले तारारूवे णवहिं जोयणसएहिं चारं चरइ। जोइसस्स णं भन्ते ! हेछिल्लाओ तलाओ केवइयाए अबाहाए सूरविमाणे चार चरइ ? गोयमा ! दसहिं जोयणेहिं अबाहाए चारं चरइ, एवं चन्दविमाणे णउईए जोयणेहिं चारं चरइ, उवरिल्ले तारारूवे दसुत्तरे जोयणसए चार चरइ, सूरविमाणाओ चन्दविमाणे असीईए जोयणेहिं चारं चरइ, सूरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरइ, चन्दविमाणाओ वीसाए जोयणेहिं उवल्लेि णं तारारूवे चारं चरइ ॥ १६५ ॥ जम्बुद्दीवे णं भंते ! दीवे अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते सव्वभंतरिलं चारं चरइ ? कयरे णक्खत्ते सव्वबाहिरं चारं चरइ ? कयरे० सव्वहिहिलं चारं चरइ ? कयरे० सव्वउवरिलं चारं चरइ ?, गोयमा ! अभिई णक्खत्ते सव्वब्भंतरं चारं चरइ, मूलो सव्वबाहिरं चारं चरइ, भरणी सव्वहिडिल्लगं० साई सव्वुवरिल्लगं चारं चरइ। चन्दविमाणे णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! अद्धकविट्ठसंठाणसंठिए सव्वफालियामए अब्भुग्गयमूसिए एवं सव्वाई णेयव्वाई, चन्दविमाणे णं भन्ते ! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं ? गो० !-छप्पण्णं खलु भाए विच्छिण्णं चन्दमंडलं होइ । अट्ठावीसं भाए बाहल्लं तस्स बोद्धव्वं ॥ १ ॥ अडयालीसं भाए विच्छिण्णं सूरमण्डलं होइ। चउवीसं खलु भाए बाहलं तस्स बोद्धव्वं ॥ २॥ दो कोसे य गहाणं णक्खत्ताणं तु हवइ तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहलं ॥३॥ १६६ ॥ चन्दविमाणं णं भन्ते ! कइ देवसाहस्सीओ परिवहति ? गोयमा ! सोलस देवसाहस्सीओ परिवहति । चन्दविमाणस्स णं पुरत्थिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलणिम्मलदहिघणगोखीरफेणरययणिगरप्पगासाणं थिरलट्ठपउट्ठवपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहाणं रत्तुप्पलपत्तमउयसूमालतालुजीहाणं महुगुलियपिंगलक्खाणं पीवरवरोरुपडिपुण्णविउलखंधाणं मिउविसयसुहुमलक्खणपसत्थवरवण्णकेसरसडोवसोहियाणं ऊसियसुणमिथसुजायअप्फोडियलंगूलाणं वइरामयणक्खाणं वइरामयदाढाणं वइरामयदन्ताणं तवणिज्जजीहाणं तवणिजतालुयाणं तवणिज्जजोत्तगसुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमियबलवीरियपुरिसक्कारपरकमाणं महया अप्फोडियसीहणायबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं बाहं परिवहति । चंदविमाणस्स णं दाहिणेणं सेयाणं सुभगाणं