________________
सुत्तागमे
व० ७ दा० १४]
६५१ क्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव तया णं भंते! अंधयारे केवइए आयामेणं प० ? गोयमा ! अट्ठहत्तरि जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए तिभागं च आयामेणं प० । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिया तावखेत्तसंठिई प० ? गो० ! उड्डीमुहकलंबुयापुप्फसंठाणसंठिया० पण्णत्ता, तं चेव सव्वं णेयव्वं णवरं णाणत्तं जं अंधयारसंठिईए पुव्ववण्णियं पमाणं तं तावखेत्तसंठिईए णेयव्वं, जं तावखेत्तसंठिईए पुव्ववणियं पमाणं तं अंधयारसंठिईए णेयव्वंति ९ ॥ १३५ ॥ जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति मज्झतियमुहुत्तसि मूले य दूरे य दीसंति अत्थमणमुहुत्तसि दूरे य मूले य दीसंति ? हंता गोयमा ! तं चेव जाव दीसंति, जम्बुद्दीवे णं भन्ते !० सूरिया उग्गमणमुहुत्तंसि य मज्झंतियमुहुत्तंसि य अत्थमणमुहुत्तंसि य सव्वत्थ समा उच्चत्तेणं ? हंता तं चेव जाव उच्चत्तेणं, जइ णं भन्ते ! जम्बुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झं० अत्थ० सव्वत्थ समा उच्चत्तेणं कम्हा णं भन्ते ! जम्बुद्दीवे दीवे सूरिया उग्गमणमुहुत्तसि दूरे य मूले य दीसंति ? गोयमा! लेसापडिघाएणं उग्गमणमुहुत्तसि दूरे य मूले य दीसंति लेसाहितावेणं मज्झंतियमुहुत्तसि मूले य दूरे य दीसंति लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति, एवं खलु गोयमा ! तं चेव जाव दीसंति १०॥ १३६ ॥ जम्बुद्दीवे णं भन्ते ! दीवे सूरिया किं तीयं खेत्तं गच्छन्ति पडुप्पण्णं खेत्तं गच्छन्ति अणागयं खेत्तं गच्छन्ति ? गोयमा ! णो तीयं खेत्तं गच्छन्ति पडुप्पण्णं खेत्तं गच्छन्ति णो अणागयं खेत्तं गच्छन्तित्ति, तं भन्ते ! किं पुटुं गच्छन्ति जाव नियमा छद्दिसिंति, एवं ओभासेंति, तं भन्ते ! किं पुढं ओभासेंति० ? एवं आहारपयाई णेयव्वाई पुट्ठोगाढमणंतरअणुमहआइविसयाणपुव्वी य जाव णियमा छद्दिसिं, एवं उजोवेंति तवेंति पभासेंति ११ ॥ १३७ ॥ जम्बुद्दीवे णं भन्ते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कजइ पडुप्पण्णे० अणागए० ? गो० ! णो तीए खेत्ते किरिया कज्जइ पडुप्पण्णे० कजइ णो अणागए०, सा भन्ते ! किं पुट्ठा कज्जइ० ? गोयमा ! पुट्ठा० णो अणापुट्ठा कजइ जाव णियमा छद्दिसिं १२ ॥ १३८ ॥ जम्बुद्दीवे णं भन्ते ! दीवे सूरिया केवइयं खेत्तं उडुं तवयन्ति अहे तिरियं च ? गोयमा ! एगं जोयणसयं उर्दू तवयन्ति अट्ठारससयजोयणाई अहे तवयन्ति सीयालीसं जोयणसहस्साइं दोण्णि य तेवढे जोयणसए एगवीसं च सद्विभाए जोयणस्स तिरियं तवयन्तित्ति १३ ॥ १३९ ॥ अंतो णं भन्ते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं भन्ते ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा