________________
६४६
सुत्तागमे
[ जंबुद्दीवपण्णत्ती
मंडलं उवसंकमित्ता चारं चरइत्ति, जंबुद्दीवे णं भंते! दीवे मंदरस्स पव्वयस्स केव - याए अबाहाए सव्वबाहिरे सूरमंडले प० ? गो० ! पणयालीसं जोयणसहस्साई तिण्णि य तीसे जोयणसए अबाहाए सव्वबाहिरे सूरमंडले प०, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्वबाहिराणंतरे सूरमंडले पण्णत्ते ? गोयमा ! पणयालीसं जोयणसहस्साइं तिण्णि य सत्तावीसे जोयणसए तेरस य एगसभाए जोयणस्स अबाहाए बाहिराणंतरे सूरमंडले पण्णत्ते, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते ? गो० ! पणयालीसं जोयणसहस्साईं तिष्णि य चउवीसे जोयणसए छव्वीसं च एगसट्ठिभाए जोय - णस्स अबाहाए बाहिरतचे सूरमंडले पण्णत्ते, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तथाणंतरं मंडलं संकममाणे संकममाणे दो दो जोयणाइं अडयालीसं च एगसहिभाए जोयणस्स एगमेगे मंडले अबाहावुडिं णिवुड्ढेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ ५ ॥ १३१ ॥ जंबुद्दीवे दीवे सव्वब्भंतरे णं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गो० ! णवणउई जोयणसहस्साइं छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि य जोयणसयसहस्साईं पण्णरस य जोयणसहस्साइं एगूणणउई च जोयणाईं किंचिविसेसाहियाई परिक्खेवेणं०, अब्भंतराणंतरे णं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउई जोयणसहस्साइं छच्च पणयाले जोयणसए पणतीसं च एगसट्टिभाए जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसयसहस्साईं पण्णरस य जोयणसहस्साईं एगं सत्तुत्तरं जोयणसयं परिक्खेवेणं पण्णत्ते, अब्भंतरतच्चे णं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं प० ? गो० ! णवणउई जोयणसहस्साइं छच्च एक्कावणे जोयणसए णव य एगसट्ठिभाए जोयणस्स आयामविक्खभेणं तिण्णि य जोयणसयसहस्साईं पण्णरस जोयणसहस्साइं एगं च पणवीसं जोयणसयं परिक्खेवेणं, एवं खलु एएणं उवाएणं क्खिममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं उवसंकममाणे २ पंच २ जोयणाई पणतीसं च एगसट्टिभाए जोयणस्स एगमेगे मंडले विक्खंभवुड्ढि अभिवड्ढेमाणे २ अट्ठारस २ जोयणाई परिरयवुद्धिं अभिवडेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, सव्वबाहिरए णं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! एगं जोयणसय सहस्सं छच्च सट्ठे जोयणसए आयामविक्खंभेणं तिण्णि य जोयणसयसहस्साईं अट्ठारस य सहस्साइं तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं०, बाहिराणंतरे णं भंते !