________________
६३२
सुत्तागमे
[ जंबुद्दीवपण्णत्ती
तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेंति २ त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति २ त्ता सुरभिणा गन्धवट्टएणं उव्वर्हेति २ त्ता भगवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च बाहासु गिण्हन्ति २ त्ता जेणेव पुरत्थिमिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छन्ति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेंति २ त्ता तिहिं उदएहिं मज्जावेंति, तंजा - गन्धोदणं १ पुप्फोदएणं २ सुद्धोदएणं ३, मज्जावित्ता सव्वालंकारविभूसियं करेंति २ त्ता भगवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च बाहाहिं गिण्हन्ति २ ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छन्ति २ त्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाविंति २ ता आभिओगे देवे सद्दाविन्ति २ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवन्ताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह, तए णं ते आभिओगा देवा ताहिं रुयगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरियाहिं एवं वृत्ता समाणा हट्ठ जाव विणणं वयणं पडिच्छन्ति २ त्ता खिप्पामेव चुल्लहिमवन्ताओ वास -- हरपव्वयाओ सरसाईं गोसीसचन्दणकट्ठाई साहरन्ति, तए णं ताओ मज्झिमरुयगवत्थव्वाओं चत्तारि दिसाकुमारी महत्तरियाओ सरगं करेन्ति २ त्ता अरणिं घडें अरणिं घडित्ता सरएणं अरणिं महिंति २ त्ता अग्गिं पाडेंत २ त्ता अगिंग संधुक्खंति २ त्ता गोसीसचन्दणकट्ठे पक्खिवन्ति २ ता अरिंग उज्जालंति २ त्ता भूइकम्म करेंति २ त्ता रेक्खापोट्टलियं बंधन्ति बन्धेत्ता णाणामणिरयणभत्तिचित्ते दुविह्ने पाहाणवट्ट्गे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्टियाविन्ति भवउ भयवं पव्वयाउए २ । तए णं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरि-याओ भयवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च बाहाहिं गिण्हन्ति गिव्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छन्ति २ त्ता तित्थयरमायरं सयणिजंसि णिसीयाविंति णिसीयावित्ता भयवं तित्थयरं माऊए पासे ठवेंति ठवित्ता आगायमाणीओ परिगायमाणीओ चिट्ठन्तीति ॥ ११४ ॥ तेणं कालेणं तेणं समएणं सक्के णामं देविंदे देवराया वज्जपाणी पुरंदरे सयकेऊ सहस्सक्खे मघवं पागसासणे दाहिणढलोगहिवई बत्तीसविमाणावाससयसहस्सा हिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे णवहेमचारुचित्तचंचलकुण्डलविलि हिज्ज माणगंडे भासुरबोंदी पलम्बवणमाले महिड्डिए महजुइए महाबले महायसे महाणुभागे महा
१ जेण कम्मेण कट्ठाई भस्सरूवाईं भवंति तं तारिसं । २ भस्सेति वा भप्पेति वा भूईति वा रक्खाति वा एगट्ठा। ३ जीयंति काऊण बंधिजंती भस्सपोट्टलिया तं 1