________________
व० ४ वि० व० पव्व० कूडा] सुत्तागमे विज्जुप्पहस्स वक्खारपव्वयस्स पुरथिमेणं सोमणसवक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे देवकुरा णामं कुरा पण्णत्ता, पाईणपडीणायया उदीणदाहिणविच्छिण्णा इक्कारस जोयणसहस्साइं अट्ठ य बायाले जोयणसए दुण्णि य एगूणवीसइभाए जोयणस्स विक्खम्भेणं जहा उत्तरकुराए वत्तव्वया जाव अणुसज्जमाणा पम्हगन्धा मियगन्धा अममा सहा तेयतली सणिचारीति ६ ॥ ९७ ॥ कहि णं भन्ते ! देवकुराए २ चित्तविचित्तकूडा णाम दुवे पव्वया प० ? गो० ! णिसहस्स वासहरपव्वयस्स उत्तरिल्लाओ चरिमंताओ अठ्ठचोत्तीसे जोयणसए चत्तारि य सत्तभाए जोयणस्स अबाहाए सीओयाए महाणईए पुरथिमपञ्चत्थिमेणं उभओकूले एत्थ णं चित्तविचित्तकूडा णाम दुवे पव्वया प०, एवं जच्चेव जमगपव्वयाणं० सच्चेव०, एएसिं रायहाणीओ दक्खिणेणंति ॥ ९८ ॥ कहि णं भन्ते ! देवकुराए २ णिसढद्दहे णामं दहे पण्णत्ते ? गो० ! तेसिं चित्तविचित्तकूडाणं पव्वयाणं उत्तरिल्लाओ चरिमन्ताओ अट्ठचोत्तीसे जोयणसए चत्तारि य सत्तभाए जोयणस्स अबाहाए सीओयाए महाणईए बहुमज्झदेसभाए एत्थ णं णिसहहहे णामं दहे पण्णत्ते, एवं जच्चेव णीलवंतउत्तरकुरुचन्देरावयमालवंताणं वत्तव्वया सच्चेव णिसहदेवकुरुसूरसुलसविज्जुप्पभाणं गेयव्वा, रायहाणीओ दक्खिणेणंति ॥ ९९ ॥ कहि णं भन्ते ! देवकुराए २ कूडसामलिपेढे णामं पेढे पण्णत्ते ? गोयमा ! मन्दरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स वक्खारपव्वयस्स पुरथिमेणं सीओयाए महाणईए पञ्चत्थिमेणं देवकुरुपञ्चत्थिमद्धस्स बहुमज्झदेसभाए एत्थ णं देवकुराए कुराए कूडसामलीपेढे णामं पेढे प०, एवं जच्चेव जम्बूए सुदंसणाए वत्तव्वया सच्चेव सामलीएवि भाणियव्वा णामविहूणा गरुलदेवे रायहाणी दक्खिगेणं अवसिढें तं चेव जाव देवकुरू य इत्थ देवे० पलिओवमट्ठिइए परिवसइ, से तेणढेणं गो० ! एवं वुच्चइ-देवकुरा २, अदुत्तरं च णं० देवकुराए० ॥ १०० ॥ कहि णं भन्ते ! जम्बुद्दीवे २ महाविदेहे वासे विज्जुप्पमे णामं वक्खारपव्वए पण्णत्ते ? गो० ! णिसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए० पञ्चत्थिमेणं पम्हस्स विजयस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे विज्जुप्पभे० वक्खारपव्वए प०, उत्तरदाहिणायए एवं जहा मालवन्ते णवरि सव्वतवणिजमए अच्छे जाव देवा आसयन्ति । विज्जुप्पभे णं भन्ते ! वक्खारपव्वए कइ कूडा प० ? गो० ! णव कूडा प०, तं०-सिद्धकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थियकूडे सीओयाकूडे सयजलकूडे हरिकूडे । सिद्धे य विज्जुणामे देवकुरू पम्हकणगसोवत्थी । सीओया य सयज