________________
ब० ४ पउम०]] सुत्तागमे
५९३ णाणामणिमया०, तस्स णं पउमद्दहस्स बहुमज्झदेसभाए एत्थं महं एगे पउमे पण्णत्ते, जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं दस जोयणाई उव्वेहेणं दो कोसे ऊसिए जलंताओ साइरेगाइं दसजोयणाइं सव्वग्गेणं पण्णत्ते, से णं एगाए जगईए सव्वओ समंता संपरिक्खित्ते जम्बुद्दीवजगइप्पमाणा गवक्खकडएवि तह चेव पमाणेगंति, तस्स णं पउमस्स अयमेयास्वे वण्णावासे प०, तं०-वइरामया मूला रिट्ठामए कंदे वेरुलियामए णाले वेरुलियामया बाहिरपत्ता जम्बूणयामया आभितरपत्ता तवणिजमया केसरा णाणामणिमया पोक्खरवीयभाया कणगामई कणिया, सा णं० अद्धजोयणं आयामविक्खंभेणं कोसं बाहल्लेणं सव्वकणगामई अच्छा०, तीसे गं कण्णियाए उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए-आलिंग०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे प० कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उ8 उच्चत्तेणं अणेगखंभसयसण्णिविढे पासाईए दरिसणिजे०, तस्स णं भवणस्स तिदिसिं तओ दारा प०, ते णं दारा पञ्चधणुसयाई उड्ढे उच्चत्तेणं अड्डाइजाइं धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ णेयव्वाओ, तस्स णं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए-आलिंग०, तस्सणं बहुमज्झदेसभाए एत्थ णं महई एगा मणिपेढिया प०, सा णं मणिपेढिया पंचधणुसयाई आयामविक्खंभेणं अड्डाइजाइंधणुसयाई बाहल्लेणं सव्वमणिमई अच्छा०, तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे सय णिज्जे पण्णत्ते, सयणिज्जवण्णओ भाणियव्वो । से णं पउमे अण्णेणं अट्ठसएणं पउमाणं तदद्धच्चत्तप्पमाणमित्ताणं सव्वओ समंता संपरिक्खित्ते, ते णं पउमा अद्धजोयणं आयामविक्खंभेणं कोसं वाहल्लेणं दसजोयणाइं उव्वेहेणं कोसं ऊसिया जलंताओ साइरेगाइं दसजोयणाइं उच्चत्तेणं, तेसि णं पउमाणं अयमेयाख्वे वण्णावासे पण्णत्ते, तंजहा-वइरामया मूला जाव कणगामई कण्णिया, सा णं कण्णिया कोसं आयामेणं अद्धकोसं वाहल्लेणं सव्वकणगामई अच्छा इति, तीसे णं कण्णियाए उप्पिं बहुसमरमणिज्जे जाव मणीहिं उवसोभिए, तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं सिरीए देवीए चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ, तस्स णं पउमस्स पुरथिमेणं एत्थ णं सिरीए देवीए चउण्हं महत्तरियाणं चत्तारि पउमा प०, तस्स णं पउमस्स दाहिणपुरस्थिमेणं सिरीए देवीए अभितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ पउमसाहस्सीओ पण्णत्ताओ, दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस पउमसाहस्सीओ पण्णत्ताओ, दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस पउमसाह
३८ सुत्ता०