________________
व० ३ भरहचरित्तसमत्ती] सुत्तागमे चच्चियंगे वरहाररइयवच्छे वरमउडविसिट्ठए वरवत्थभूसणधरे सव्वोउग्रसुरहिकुसुमवरमल्लसोभियसिरे वरणाडगणाडइज्जवरइत्थिगुम्मसद्धिं संपरिवुडे सव्वोसहिसव्वरयणसव्वसमिइसमग्गे संपुण्णमणोरहे हयामित्तमाणमहणे पुवकयतवप्पभावणिविठ्ठसंचियफले भुंजइ माणुस्सए सुहे भरहे णामधेजेत्ति ॥ ६९ ॥ तए णं से भरहे राया अण्णया कयाइ जेणेव मजणघरे तेणेव उवागच्छइ २ त्ता जाव ससिव्व पियदंसणे णरवई मजणघराओ पडिणिक्खमइ २ त्ता जेणेव आयंसघरे जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्थाभिमुहे णिसीयइ २ त्ता आयंसघरंसि अत्ताणं देहमाणे २ चिठ्ठई, तए णं तस्स भरहस्स रण्णो सुमेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं २ ईहापोहमग्गणगवेसणं करेमाणस्स तयावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकर अपुव्वकरणं पविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे, तए णं से भरहे केवली सयमेवाभरणालंकारं ओमुंयइ २ त्ता सयमेव पंचमुठियं लोयं करेइ २ त्ता आयंसघराओ पडिणिक्खमइ २ त्ता अंतेउरमझमझेणं णिग्गच्छइ २ ता दसहिं रायवरसहस्सेहिं सद्धिं संपरिखुडे विणीयं रायहाणिं मज्झमज्झेणं णिग्गच्छइ २ त्ता मज्झदेसे सुहंसुहेणं विहरइ २ त्ता जेणेव अट्ठावए पव्वए तेणेव उवागच्छइ २ त्ता अट्ठावयं पव्वयं सणियं २ दुरूहइ २ त्ता मेघघणसण्णिगासं देवसण्णिवायं पुढविसिलावट्यं पडिलेहेइ २ त्ता संलेहणाझूसणाझसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरइ, तए णं से भरहे केवली सत्तत्तरिं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता एगं वाससहस्सं मंडलियरायमज्झे वसित्ता छ पुव्वसयसहस्साई वाससहस्सूणगाइं महारायमज्झे वसित्ता तेसीइपुव्वसयसहस्साई अगारवासमझे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिपरियायं पाउणित्ता तमेव बहुपडिपुण्णं सामण्णपरियायं पाउणित्ता चउरासीइपुव्वसयसहस्साइं सव्वाउयं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेयणिजे आउए णामे गोए कालगए वीइकंते समुजाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे ॥ ७० ॥ इइ भरहचकिचरियं समत्तं ॥
१ तहिमप्पाणमवलोयंतस्स तस्सेगंगुलीए गलियमंगुलिज्जयं, सो य तं पडतं ण जाणइ, अणुक्कमेण बुंदि पेहमाणे तमंगुलिमसोहंतियमवलोएइ ताहे हारक्कडगाइसव्वमाभरणमवणेइ । २ गत्तअसारत्तभावणारूवजीवपरिणईए। ३ सयमेवाभरणभूयमलंकारं वत्थमल्लरूवमोमुयइत्ति अट्ठो ।