________________
व०३ आसरयणवण्णणा]
सुत्तागमे
५७५
वसंति अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णा बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियपउरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूया बहुजणस्स अपरिभूया सूरा वीरा विकंता विच्छिण्णविउलवलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्था, तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूई उप्पाइयसयाई पाउन्भवित्था, तंजहा-अकाले गज्जियं अकाले विजुया अकाले पायवा पुप्फति अभिक्खणं २ आगासे देवयाओ णचंति, तए णं ते आवाडचिलाया विसयंसि बहूइं उप्पाइयसयाइं पाउब्भूयाइं पासंति पासित्ता अण्णमण्णं सद्दावेंति २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं विसयंसि बहूई उप्पाइयसयाई पाउन्भूयाइं तंजहा-अकाले गजियं अकाले विजया अकाले पायवा पुप्फंति अभिक्खणं २ आगासे देवयाओ णञ्चति, तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सइत्तिकडे ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्हत्थमुहा अज्झाणोवगया भूमिगयदिट्ठिया झियायंति, तए णं से भरहे राया चक्करयणदेसियमग्गे जाव समुद्दरवभूयं पिव करेमाणे तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीइ ससिव्व मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एजमाणं पासंति २ त्ता आसुरुत्ता रुट्ठा चंडिकिया कुविया मिसिमिसेमाणा अण्णमण्णं सद्दावेंति २ त्ता एवं वयासी-एस णं देवाणुप्पिया ! केइ अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवजिए जे णं अम्हं विसयस्स उवरिं विरिएणं हव्वमागच्छइ तं तहा णं घत्तामो देवाणुप्पिया ! जहा णं एस अम्हं. विसयस्स उवरिं विरिएणं णो हव्वमागच्छइत्तिकटु अण्णमण्णस्स अंतिए एयमढें पडिसुणेति २ त्ता सण्णद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहप्पहरणा जेणेव भरहस्स रण्णो अग्गाणीयं तेणेव उवागच्छंति २ त्ता भरहस्स रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेहिति ॥ ५६ ॥ तए णं से सेणाबलस्स णेया वेढो जाव भरहस्स रण्णो अग्गाणीयं आवाडचिलाएहिं हयमहियपवरवीर जाव दिसोदिसिं पडिसेहियं पासइ २ त्ता आसुरुत्ते स्टे चंडिकिए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ २ त्ता तए णं तं असीइमंगुलमूसियं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमाययं बत्तीसमंगुलमूसियसिरं चउरंगुलकण्णागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसअंगुलजंघागं चउरंगुलमूसियखुरं मुत्तोलीसंवत्तवलियमझं ईसिं अंगुलपणयपटुं संणयपटुं संगयपटुं सुजायपटुं पसत्थ